________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४३५ ]
समासएव
या ग्रामं गच्छ अजाञ्चानय अत्र यामगमनमेव मुख्यमजानय) अन्त्वानुषङ्गिकम् । समुच्चये ( परस्परापेक्षारहितस्यानेकस्य एकस्मिन् कर्मादौ कान्वये ) यथा पिता पुत्रश्च ग्रामं गच्छति । श्रकस्मिन् गमने कर्मणि पितुरिव पुत्रस्यापि अन्वयः । इतरेतरयोगे ( परस्पर सापेचाणामेकस्मिन् कम्र्म्मादावन्वये ) तत्र च इन्दयथा पितापुत्रौ गच्छतः । अत्रोभयोरपि एकस्मिन् प्रत्य ेकरूपेण गमने पपस्परसापेक्षतयैवान्वयः चन्वाचयादयमेवास्य विशेषः । सापेक्षता च स्वघटितनामोत्तेरवर्त्ति विभक्तान्वयित्व ेन । समाहारे (मिलितानामन्वत्रे) यथा हस्तपादं वादयति यत्र हस्तादीनां मिलितानामेवान्वयः इतरेतरयोगे तु प्रत्य कस्याम्वयः अथवा दर्त्ति पदसमुदयों पस्याप्यतत्तत् पदार्थ संहतिरेव तत्र प्रधान संहलेश्चैकत्वात् तत्व कवचनता । व्यासवाको च चकारेणोभयत्र इतरेतरयोगस्य समाहाररूपसंहतेश्च प्राधान्य द्योत्यते । पक्षान्तरे, प्रवधारण े, हैतौ, तुल्यत्व, विनियोगे, पादपूरण े च । चण्ड शे, चन्द्र, कच्छपे, चौरे च पु० । दुर्जने निर्वोज चत्रि० । चक भ्रान्तौ सौ० पर० क० सेट इदित् चङ्कति व्यचङ्कीत् । 'वक प्रतिवा क० तृप्तौ अक० भा० उभ० सेट् घटा | चक्रति-ते अचकीत्- - काचाक्रीत् अचकिष्ट । चकयति ।
चकास दीप्तौ दा० जच्चा० पर० क० सेट । चकास्ति व्यचका
सीत् । अचचकासत् ।
चकित न० चक-भावे क्त । भये । कर्त्तरिक्त । भीते लि० । षोड़शाक्षरपादके छन्दोभ दे खी० ।
चकोर ५० चक- प्नौ स्रोग्न् । खनामख्याते - पचिभ ेदे चकोर
पारसकरीति मुरारिः ।
चक्क र्ती चुरा० उभ० सक० सेट । चक्कयति - ते अचचक्कत्-त । 'चक्र पु० क्रियतेऽनेन क- घञर्थो के नि० हित्वम् । चक्रवाके पक्षिणि,' (चक्रा) रथाङ्ग े, (चाका) सैन्ये, समुदाये, राष्ट्र दम्भ भेदे, कुम्भकारोपकरण े, “कलसे निज हेतु दण्डजः किमु चक्रभ्रमिकारिते” ति
For Private And Personal Use Only