SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४३५ ] समासएव या ग्रामं गच्छ अजाञ्चानय अत्र यामगमनमेव मुख्यमजानय) अन्त्वानुषङ्गिकम् । समुच्चये ( परस्परापेक्षारहितस्यानेकस्य एकस्मिन् कर्मादौ कान्वये ) यथा पिता पुत्रश्च ग्रामं गच्छति । श्रकस्मिन् गमने कर्मणि पितुरिव पुत्रस्यापि अन्वयः । इतरेतरयोगे ( परस्पर सापेचाणामेकस्मिन् कम्र्म्मादावन्वये ) तत्र च इन्दयथा पितापुत्रौ गच्छतः । अत्रोभयोरपि एकस्मिन् प्रत्य ेकरूपेण गमने पपस्परसापेक्षतयैवान्वयः चन्वाचयादयमेवास्य विशेषः । सापेक्षता च स्वघटितनामोत्तेरवर्त्ति विभक्तान्वयित्व ेन । समाहारे (मिलितानामन्वत्रे) यथा हस्तपादं वादयति यत्र हस्तादीनां मिलितानामेवान्वयः इतरेतरयोगे तु प्रत्य कस्याम्वयः अथवा दर्त्ति पदसमुदयों पस्याप्यतत्तत् पदार्थ संहतिरेव तत्र प्रधान संहलेश्चैकत्वात् तत्व कवचनता । व्यासवाको च चकारेणोभयत्र इतरेतरयोगस्य समाहाररूपसंहतेश्च प्राधान्य द्योत्यते । पक्षान्तरे, प्रवधारण े, हैतौ, तुल्यत्व, विनियोगे, पादपूरण े च । चण्ड शे, चन्द्र, कच्छपे, चौरे च पु० । दुर्जने निर्वोज चत्रि० । चक भ्रान्तौ सौ० पर० क० सेट इदित् चङ्कति व्यचङ्कीत् । 'वक प्रतिवा क० तृप्तौ अक० भा० उभ० सेट् घटा | चक्रति-ते अचकीत्- - काचाक्रीत् अचकिष्ट । चकयति । चकास दीप्तौ दा० जच्चा० पर० क० सेट । चकास्ति व्यचका सीत् । अचचकासत् । चकित न० चक-भावे क्त । भये । कर्त्तरिक्त । भीते लि० । षोड़शाक्षरपादके छन्दोभ दे खी० । चकोर ५० चक- प्नौ स्रोग्न् । खनामख्याते - पचिभ ेदे चकोर पारसकरीति मुरारिः । चक्क र्ती चुरा० उभ० सक० सेट । चक्कयति - ते अचचक्कत्-त । 'चक्र पु० क्रियतेऽनेन क- घञर्थो के नि० हित्वम् । चक्रवाके पक्षिणि,' (चक्रा) रथाङ्ग े, (चाका) सैन्ये, समुदाये, राष्ट्र दम्भ भेदे, कुम्भकारोपकरण े, “कलसे निज हेतु दण्डजः किमु चक्रभ्रमिकारिते” ति For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy