SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४३४ ] घोटकारि पु० ६ त ० | महिषे, तस्य महिषेण सह वैरिभावश्च लोके घोणा स्त्री॰ घुण-अच । अश्वनासिकायां, नासामाल े च | घोणिन् पु० घोणा नासाऽस्त्यस्य मोहादित्वात् इनि । यराहे तस्य दीर्घनासत्वात् तथात्वम् । (सेयाकुल) वदरीभ दे । घण्टा स्त्री० घुगा - तस्य नेत्त्वम् । घोर ५० घुर-अच् | शिवे, ऋषिभदे, सांख्योक्तेषु रजः प्रधानेषु च्याकाशादिविशेषधर्मेषु । विषे न० | दारुणा, भयानके, दुर्गमे च वि० ! घोररासन पु० घोर ं रासनं शब्दोऽस्य | शृगाले । 0 9 घोरा स्त्री०हुर-अच् । देवताडीलतायां, भयानकायां रात्रौ सांख्योनायां राजस्यां मनोदृतौ, ज्योतिषोक्ने 'रवाबुन स क्रमे भास्क रस्य भवेद्द्वोर” नाम्नोत्यक्त रविसंक्रान्तिभेदे च । घोल ५० न० घुष्ट - कर्मणि घञ् डस्य ल । मक्र मथितदनि । घोष पु० घोषन्ति गावोऽत्र घुष - आधारे घञ् । ग्राभीरपक्लाम् भावे घम् । ध्वनौ, अम्बु दनादे च । कर्त्तरि व्यच् | अपामार्गे, व्याकरणोक्त वर्णविशेषोत्पत्तौ वाह्यप्रयत्नभेदे च | कांस्ये २० । घोषणा स्त्री० घुप - णिच्–युच् । लोके ख्यापनार्थ सृञः शब्दकारण ! घोषा स्वी० षुष्यते भ्भ्रमरैरियं कर्मणि वञ् । शतपुष्पायां मधुरिकायां, कर्कटशृङ्गयां, कोशातक्याश्च । ब्रा गन्धग्रहण े भा० पर ० अक० यमाले सक० अनिट् । जिघ्रति अघात्-अत्रासीत् । माणः - घातः । [ श्राघाते त्रिः । त्रा - ल्युट् । नासिकायाम् घात । घ्राण न० मायतेऽनेन प्राणतर्पण पु० त्राण नासिकां तर्पयति तृप् - णिच-ल्य । सुगन्धौ ! ङ ङः पु० ङ - ड । विषये, विषयरक्षायाम् | " ङ ध्वनौ मा० आत्म० व्यक० यमिट् । ङवाङविष्ट । च व अव्य० चि-ड | वन्वाचये ( एकस्य प्राधान्ये नेतरस्यानुषङ्ग पोतो ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy