________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४३३ ]
सुसूण न० धस-ऋणच । कुङ्क मे “धुहर्णयल जलाशयोदरे” इति
ने धम् । घूक पु० घ इति कायति के-क । उलू के पेचके । घूकारि पु० ६त० काके तस्य पेचकवैरित्व लोकप्रमिडम् । वूकावास पु० ६त । शाखोटवृक्ष तस्य निविडहखशाखायुतत्वेन
कोटरतल्यत्वात् दिवाभीरो कस्यावासस्थानत्वम् । घूर हिमायां मक० जीप तायाम् अक० दि० प्रात्म० सेट । धूर्य ते अघरिष्ट । घूर्ण: ।
[चूर्णितः । घूर्ण भ्रमण तु० उम• मक० सेट पूर्णति ते अघीत् अधूर्णि
सेके भ्वा० पर० मक अनिट । घरति अघार्षीत् । [धारितः ।
सेके चु० उभ० सक० सेट् । धारयति ते अजीघरत त । धारयिता घ मासे अक० सेके सक० जु • पर० अनिट, जिधर्ति अधात् । घण दीप्तौ तना० उभ० अक० सेट । घोति घटुंते अघीत् । पुण ग्रहणे भ्वा० यात्म सक० सेट इदित् । घसते आधुनिष्ट । घणा स्त्री• -सेके नक । कारुण्य, दयायां, जु गुमायाञ्च ।। णि पु०-निनि० गुणाभावः । किरण, ज्वालायां, तरङ्ग, सूर्यं च । त न० घ-भास भावे न | दीप्तौ । कर्तरिक । दीप्त वि० । सेका
र्थस्य कर्तरि क । जले, पक्कनवनीते सर्पिघि च म० । घृतकुमारी स्त्री. धृतप्रधाना कुमारी । स्वनामख्यातायामोषधौ तथा
हि दले दलिते घृत मिव स्रवति । तपूर पु० घृतेन पूर्यते पूर-घञ, । पकान्नभेदे (घिनोड) । ताची स्त्री० अभरोभ दे । वृष सघर्षे सक• हर्षे अकवा० यात्म ० सेट, घर्षते अधर्षिट । दृष्टि पु० घृष-क्तिच् । वराहे । निन् । घर्षण, स्पायां, विष्ण___क्रान्तायां, वाराह्याञ्च स्त्री०। सृष्टिला स्त्री० घृष्टिं लाति ला-क । टन्निपाम् । (चाकुलिया)। घोट (क) पु० घुट-अच एख ल वा । अश्व । [ प्रसिद्धः ।
For Private And Personal Use Only