SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अतिरोमश पु. अतिशयित रोम अतिरोमन+। वनजाते ___छागे | अत्यन्तरोमाय लि । अतिवक्त त्रि. अति-वच दृच । वावदूके, वाचोयुक्तिदछे च ।" अतिवमश्रिमिन् पु० अतिक्रान्तोवनाश्रमिणश्च प्रत्यास ० । बाम णादिवर्ण भिन्न ब्रह्मचर्य्याद्यामिभिन्न च“यो वेदान्तमहावाक्यश्रवणेनैव के शव ! । अात्मानमीश्वर वेद मोऽतिवर्णाश्रमी भवेत्” इत्य कलत्रण पञ्चमाश्रमणि । . अतिवर्तिन् त्रि. अति-वृत-णिनि । अतिक्रमकारके । अतिवर्तुल पु. अतिशयितः वर्तुल : प्रा० स० । (वाटुलाकलाइ) इति ___ ख्याते वालाकारके कलाये । अत्यन्तवलु ले लि। [च । अतिवाद पु० अति+वद-घज । अस्य तौ, कठोरवाक्ये, अप्रियवाकों अतिवादिन ति० सर्बानतीत्य वदतीति अति+वद-णिनि । सर्वान तिक्रम्य वदनशीले. सर्वमतखण्डनेन खमत व्यवस्थापके च । अतिवाहित ति• अति+ह-णिच् त । यापिते, अतिक्रान्ते च । अतिविकट पु० अतिशयेन विकट : प्रा० स० । दुष्टहस्तिनि । अति___ कराले ति । [ख्यातायां लतायाम् । विघातिक्रमकारक दि. । अतिविषा स्त्री अतिक्रान्ता विषम् अत्या० स० । ( यातच ) इति अतित्ति स्त्री अति+त-क्तिन् । अतिक्रमे । यत्तिजीविका तामति____ क्रान्त ति । ईतिभेदे । अतिष्टि स्त्री. अति+घ-तिन् । अत्यन्त राष्टौ शखोपघातकोपद्रवरूपे अतिवेल त्रि. अतिक्रान्तो वेलां मर्यादाम् कूलं वा अत्या०स० । - तिशयिते, निर्मय्यादे, समुद्रकूला तिक्रमकारके च ! अतिक्रमे अव्ययी । वेलातिक्रमे अव्य० । अतिव्याप्ति स्त्री० अतिशयेन लक्ष्यमलच्यञ्चाविशिष्य व्याप्तिापनम् अति+वि+आप-लान् । अतिशयव्यापने 'लच्यस्य बालच्य स्थापि व्याने' । तथा च यत्र यस्य स्थितिरुचिता ततोऽन्यत्रापि तस्य सम्बन्धे अतिव्याप्तिः । यथा पृथिव्याः गन्धो लक्षण तले व तस्य For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy