SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४३२४ ल्पास्तु घाण्टिका" इत्य क्ललक्षणेषु राज्ञा प्रपोधनाय घण्टा वाद यित्वा स्तुतिपाठकेषु धुस्त रे च । घण्टावादके त्रि. । घात पु. हन-घन । प्रहारे, मारणे, अङ्कस्य पूरण, गुणने च । ____ करणे घञ्ज । वाण । घातिन् त्रि• हम-तच्छीलार्थे णिमि । इनमकरणशीले । घातुक लि. हन-उका । हिने, फरेच | घार पु० - मैं के धञ् । सेचने । [भक्ष्यभेदे (घिोड़) । घार्तिक पु० तेन निर्मित: तस्य विकारो वा ठक । तपूरे घास पु० घस कर्मणि धज । गवादीनां मच्ये तृणभेदे । घिण यहणे वा० श्रा० सक० सेट् इदित् । घिसते अधिरिपष्ट । घु ध्वनौ बा० आत्म० अक० अनिट । धवते अधेोष्ट । घुट यावर्त्तने भ्वा० अात्म० सक० सेट् । घोटते अघुटत् अघोटिष्ट । धुट प्रतिधाते तु. कुटा० पर०सक० सेट् । घुटति घटोत् जुघोट । घुट पु० तु. घुट-अच् । चरणपन्था गुल्फे । इन् | तत्र वार्थे ___स्त्री० या डीप । खा! कन् अलवार्थे । धुड व्याधाते तु० कु० पर० स० सेट, घुडति अघुडीत् जु घोड । घुण भ्रमण तु. प्रात्म० सेट् घोणते अघोणिष्ट । घण ममणत. पर० सेट् । घणति अघोणीत् । घुण ग्रहणे भ्वा० छात्म० सक० सेट । घुणते अघाणिष्ट । घुण पु० घुण-क । खनामख्याते काष्ठभक्षकक्रमौ । घुण्ट पु० घुट-क नि० मुम् । गुल्फे । स्वार्थ कन् । तत्त्वार्थ । धुर ध्वनौ भीमभयने च तु. पर० प्र० सेट । धुरति अघोरीत् । धुर्घर पु० धुरित्य व्यक्त ध्वनि घुरति घुर-क । ( धुर्मुरिया ) कीटभे दे शूकरशब्द च “न घर्घरायित धुरीति सा० ३परि० । धुष कान्तौ कतौच भा० यात्म० सक० सेट इदित् । धुंसते अधूसिष्ट । धुष बधे भा० पर० सक ० सेट । घोपति अघुषत् । खप स्तुवौ आविष्करण च वा चु० उभ° पक्षे भ्वा • पर० सक० सेट । घोषयति ते घोषति अज घुषत् त | अधुषत् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy