SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [823] घनाघन ए० हन-अच् नि० । इन्द्रो वर्षकमेघे मत्त - घातुके-गजे, चक्रे, अन्योन्यषट्टने च । निरन्तरघातुके लि० । शरत्काले । ५० | रर्ज्जरहते । घनात्यय पु० घनानामत्ययो यत्त्र काले । घनामय पु० घनो दृढ़ः यामयो यस्मात् घन मल पु० घनोऽमल: विशेषणस० | वास्त कथा के | वनपल पु० ६ ० । घनस्य उपल द्रव स ंहत्य कठिनत्वात् । C कर के ( शिल ) | वम्ब गतौ भ्वा० पर० सक० सेट् । घम्वति षम्बीत् । घरट्ट ५० ष्ट-अच् घरोऽट्टः यस्मात् ५० शक० । (जाता ) " प्रतिहकृपये घरट्टजादि” ति नैषधम् । घर्श्वर पु० पुन: पुनः घरति यङ्लुक् अच् । चलद्दारिध्वनौ नदभेदे, हारे, खरभेदे च । क्षुद्रङ्घण्टिकायाम् खी० । घरका स्वी० घर्घर+अस्त्यर्थे ठन् । क्षुद्रघण्टायाम् वाद्यभेदे | धान्य, नदभेदे च पु० । घर्ब गतौ भ्वा० पर० सक० सेट् । घर्वति काधर्मोत् । घी ५० ट - के म नि० गुणः । श्रमार्त्तस्य गात्रात् निषन्दिनि जले, आतपे, ग्रीष्म े च । [ ब्रणभेदे | विचर्चिका पु० घर्मोत्या विचर्चिका । ( घामाचि ) राजिका कृतौ घर्षणाल पु० घर्षणाय चालति पर्याप्नोति अल-अच् । शिलापुत्रके (लोडा) | घर्षणी स्त्री० ष्टष- कर्माणि ल्युट् ङीप् । हरिद्रायाम् | घष (स) चरणे वा० काम० क० सेट् इदित् षंष (ख) ते षंषि (सि) ट | घस भक्षणे भ्वा०पर०क०कानिट् । षमति | व्यवसत् । घस्ता घटस्यति । घस्मर वि० घम-कारच् । भक्षणशीले | घस्र पु० घस - रक् । दिवसे । हिंसे वि० | घाट पु० चु० घट-ग्रच् । ग्रीवायाः पष्टाङ्गागे । तलवार्थे स्वीक टाप् । स्वार्थे कन् यत्र वाथ 1 → घाण्टिक पु० घण्टा चरति ठक् । " राज्ञां प्रवोधसमये घण्टागि For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy