SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir t ४३० ] विण्टाली स्त्री० घण्टां तच्छन्दमलति अल-अण् डीम् । कोषात क्याम् । हत०। घण्टाश्रेणौ । घण्टाबोज पु० घण्टे व वीजमस्य | जयपाले छ । घण्टिका स्त्री॰ क्षुद्रा घण्टा खल्पार्थ कन् । क्षुद्रघण्टायां तत्तु ल्याका___ रत्वात् (आलजिव) तालुस्थजिह्वायाम् । घण्टेश्वर पु० व्रणदायके मङ्गलस्य मेधानाम्नयां पत्न्यां जाते पुतले । धन पु० हन-अप घनादेशः | मेघे, सुस्तायां, ओघे, दार्थ, काठिन्ये, विस्तारे, देहे, लौहमुहूरे, कफ, अनके, “तमत्रिघातच घनः प्रदिष्ट" इत्यत सजातीयाङ्कवयत्यान्य न्य गुणने च यथा त्रयाणां घन: २७ चतुणा ६४ । निविड़े, सान्द्र, पूर्ण, दृढ़े च त्रिः । कांस्यतालादिवाद्ये, मध्यमन्टत्ये लौहे च न० । घनकफ पु० घनस्य मेघस्य कफ इव । मेघोपले करके । घनच्छद पु० घनो निविडश्छदो यस्य । शिग्रौ। घनत्वच पु० धना निविडा त्वक् यस्य । लोन। घनम पु० कर्म० | विकण्ट कक्ष। घननाभि पु० ६त ०। धूमे तस्य मेघयोनित्वात् तन्नाभित्व 'धमज्योतिः ___ सलिलमरुता"मिति मेघदूते तद्दतोता | धनपत्र पु० घनानि पत्ताण्यस्य । पुनर्स वायाम् । घनपदवी स्त्री० ईत० । आकाशे तस्य मेघाधारतया तत्मञ्चार स्थानतया च तथात्वम् । घनरस पु० धनस्य रसो निष्यन्दः । जले । कर्म० । सान्द्र निर्यासादौ । - कर्परे पीलुपाम् पु० । ब निविड़रमे त्रि। घनवल्लिका स्त्र.घना निविडा वल्ली। अमृतस्रवालतायाम् । घनवल्ली स्त्री० घनस्य मेघस्य वल्लीव । विद्यत। [जले च । घनसार एघनस्य सार इव शीतलत्वात् । कपेरे. दक्षिणावत्ते, पार दे, घनस्कन्ध पु० घनः स्कन्धो यस्य । कोशाम्रन । घना स्त्रो० रुद्रजटायां माषपाम् । (राजपथे ही ति नै धम् । घनागम पु० धनानां मेघानामागमो यत्र । वर्षाकाले घनागमे For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy