________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४२८]
किलक"ति ज्योतिर्विदामरणोती टिपलात्मके दण्डरूपे काले । घटयति विहितकार्य करणाय घट-णिच-एव ल । दण्डद्दयरूपे मुहूर्तात्मके काले । अल्लो घट: कन् । खल्ले घद । इवा
कन् । नितम्ब न० । [ काले | अल्लाथै डीप । छुट्टै घटे । घटी स्वी० घटेन कालमान ज्ञापकेन मच्छिष्ण कुम्भे न जाप्या दण्डात्मके घटीयन्त्र न० ६त । कूपादितो जलोद्धारणवन्न अरघट्टे, उहाटने,
यहणीरोगभेदे च । घटोत्कच पु० हिडिम्बायां राक्षस्या भीमसेनाज्जाते राक्षस दे । घट्ट चाल ने भ्वा० अात्म सक सेट । धकृते अघट्टिष्ट । घट्ट चालने चुरा० उभ० सक० सेट । यति-ते अजघट्टत्-त । घट्ट पु० धन्यतेऽत्र घञ्। स्नानायावतरणस्थाने (घाट) शुल्कमहण
स्थाने च । भावे घम.। चालने । घट्टजीविन् पु०घट्ट जीवति जीव-णिनि । (पाट नि) प्रसिद्धे जातिभेदे । घट्टित त्रि. घट्ट-न । निर्मिते, चालिते, चित्रपटादेरञ्जनार्थम् अन्न
चून मण्डेन लिप्ने वसनादौ (कलप दिए घोटा) । घष दीप्तौ तना० उभ० अ० सेट । घणोति घणुते। अघाणीत्
अघणीत अधग्पिष्ट । घणित्वा-घण्ट्वा । घण्टा स्त्री. हन-ट तस्य नेत्त्वम् नि० धः । कांस्यादिनिर्मिते वाद्य
भेदे। अतिवलायां, नागवलायां, घण्टापारलौ च । घण्टाकर्ण पु० घण्ट व कर्णावस्य | शिवानुचरभेदे ( पेंट ) । घण्टापथ घण्टोपलक्षितः, घण्टावतां हस्त्यादीनां गमनयोग्यो या
पन्थाः टच । “दशधव नरो राजमार्गो घण्टापथः स्मृत" इत्य क
परिमाण नगरप्रधान यम नि ।। घण्टापाटलि पु. हन्यते स्म हन-कर्मणि ट टस्य नेत्त्वम् घत्व नि०, पट गतौ घञ् पाटस्त लाति ला-ड कर्म । ( घण्टा
[फलं पक सत् झमायते । घण्टारवा स्त्री० घण्टेवारौति पा+रु-अच् । (वन राण) वृक्षभेदे यस
पाल)
For Private And Personal Use Only