________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ४२८ ]
ग्लह पु० ग्लह - घ । दूतादौ कते पणे, दूतेि च ।
ग्लान, लि० ग्लै-स्तु । ग्लानियुक्त |
चत्
ग्लुच चौर्ये गतौ च भ्वा० पर० सक० सेट् । ग्लोचति अग्ल ग्लोचीत् । का वेट् । [अग्ल ुचत्-अग्ल ुञ्चीत् । ग्लन्च चौर्ये गतौ च भ्वा० पर० सक० सेट् क्त्वा वेट् | ग्लुञ्चति ग्लप दैन्य गतौ चाले च भ्वा० वात्म० सक० मेड् । ग्ले पते च ग्लो पिष्ट | अजिग्ल पत् ।
Acharya Shri Kailassagarsuri Gyanmandir
ग्ले व सेवने वा० ब्रा० सक० सेट् । ग्ले त्रते चाग्ले विष्ट | अजिग्लेवत ! ग्लोष अन्वेषणे भ्वा० आ०सक०सेट् । ग्लोपते अग्लो पिष्ट वजग्लेोषत् । ग्लै लामे हर्षचये च भ्वा० पर० अक्र अनिट् । ग्लायति ग्लासीत् । ग्लो ५० ग्ले - डौ । चन्द्र े, कर्पूरे च |
०
घ
व पु० घट - ड घण्टायां घर्षरशब्द च । घग्व हमने भ्वा० पर० व्यक० मेय् । घग्घति वग्वीत् । वट चेष्टायां वा० श्रात्म० अ० सेट् घटादि । घटते घटिष्ट घटयति । घटा ।
घट हिंसे सक० सङ्घाते क०चु० उभ० सेट् । घाटयति - ते अजीघटत्-त । घट दूतौ वा चु० उम० पक्षे भ्वा० पर ० ० सेट् | घाटयति घटति | काजीघटत्-त घाटीत् अघटीत् |
वट शब्दकरणे चु रा० उभ० का० सेट् इदित् | घण्टयति - ते अजघण्ट त् । घट पु० घट - अच् । कलसे, कुम्भशब्दाथ परिमाणमेदे च |
घटक वि० घटयति स्वविशिष्टतया निरूपयति घट पिच्-खुल् । वाक्य लक्ष्यग्णादिषु मध्यपातिनि पदार्थे, योजके च ।
घटना स्वी० चु० घट-युच् । संहतकरण, योजने, मेलने, करिणां समूह च । [डम्बरे च । घटा स्त्री॰ घट-अ 1 घटने, सभायां समूह, गजसंहतौ, मेघा घटिका स्वी० "गुर्वचराणामुदित' च मध्या पल पलानां घटिक
2
For Private And Personal Use Only