SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४२० -पास पु० ग्रस-घ। पिण्डाकार अबादेः कवले “कुक्कुटाण्डप्रमाण वा यावद्दा प्रविशन्मुखम् । एत पास विजानीया" दित्य तो मुखपूरणयोग्यानादौ । ग्राह पु० पह-भावे घञ् । श्रादाने, ज्ञाने, पहणे च । कर्तरि ण । जलजन्तुभेदे (हाङ्गर)।। [त्रि। ग्राहक पु० ग्रह-एव ल । श्येनपक्षिणि विषवैद्य च । ग्रहीतरि ग्राहिणी स्त्री० ग्रह-णिनि । क्षुद्रदुरालभायाम् (विरुदू) ताम्रमलावणे, यहीवाञ्च । त्रि । ग्राहिन् पु० पह-णिनि । कपित्ये । ग्राहके, मलबन्धकारके च ग्राहिफल पु० ग्राहि मलबन्धक फल यस्य । कपित्यक्ष। ग्राह्य त्रि. यह-ण्यत् । ग्रहीतुमुचिते, यहणयोग्य, उपादेये, ___ खीकार्य, जे ये च । ग्रीवा स्त्री० ग-व नि० । कन्धरायाम् । ग्रीम पु० यम-म नि० । निदाधे, धर्मजनके आतपादौ तदापा रकाले ज्य छापाड़मासे, जमणि च तद्दति नि । ग्रीष्मजा स्त्री० ग्रीधे जायते जन-ड । (लोणा आता) लवल्यामु __ नवमलवाञ्च। ग्रोभपुष्पी स्त्री० ग्रीमे पुष्पं यस्याः। करुणपुष्प । ग्रीमभवा स्वी० ग्रीभ भवति भू-अच् । नवमल्लिकायाम् । ग्रीष्मसुन्दर पु० ७त. । (गिमा ) शाकभेदे । ग्रुच चौर्यं गतौ च भ्वा० पर० सक० सेट । मोचति अपचत् यसोचीत् । गुचित्वा ग्रुत्वा । अव न० पोवायां भवम् काण् । ग्रीवाभरणे । यवेय न० ग्रीवायां भव ढञ्। ग्रीवाभूषण ढकज नैवेयकमप्यत्र । _ “प्रैवेयक नोचल” मिति साहि । ग्लस भक्षम भ्वा यात्म सक० सेट् । ग्ल सते अग्लसिट । ग्लसित्वा-ग्लस्वा । रलह आदाने वा चुरा० उभ० पक्ष वा. सक० वेट | ग्लायति .. ते ग्लहति अजग्लहत् त अग्लहीत् । . For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy