SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४२४ ] गौरीपुष्य पु० गौरीष पीत पुष्यमस्य । प्रियङ्ग वृक्ष । गौरीशिखर न०पार्वती तपस्यास्थाने 'जगाम गीरीशिखरमिति कुमारः। गोष्ठीन न. पूर्व भूत गोष्ठं सञ् । भूतपूर्व गोष्ठे । पथ कुटिलीकरण आत्म. इदित् सक० सेट् । पन्थते अपन्थिष्ट । ग्रथित वि० पन्य संदर्भ-न । गुम्फिते, हिंमिते, आक्रान्ते च । अन्य सदमे वा चु० पजे क्या० उम० सक० सेट् । पन्थयति-ते यथाति यथीते अजयन्यत्, अपन्थीत् अपन्थिष्ट । अन्य पु० पन्थ-धज् । गुम्फने, धने च । करण धज । शास्त्र । ___अनुष्टुप छन्दले पद्ये च ।। अन्थि पु. पन्ध-इन् । वंशादिसन्धौ (गांट) ख्याते कौटिल्य, "यन्थयन्थिरिह कचिदि" ति नषधम् । यन्थि पर्ण वृक्ष, बन्धने, रोग दे च। [करीरे च । दैवज्ञ पु० । अन्थिक न. पन्थ-अस्त्यर्थ ठन् पिप्पलीमूले । ग्रन्थिपर्यो, गुग्गुली अन्यिदूर्वा स्त्री० ग्रन्थिमती दूर्ग (गांटदूर्वा) दूर्वामदे । ग्रन्थिपर्ण न० पन्थिप्रन्ययुतं पर्ण यस्य । चोरनामगन्धद्रव्य । ग्रन्थिफल पु० पन्थि युक्त फलमस्य । कपित्थवृक्ष, मदनवृक्ष, कु कुरे (कुकुरसोडन) । प्रन्थिभेद पु० यन्थिं भिनत्ति भिद-अण ( गांटकाटा) चौरभ दे ) अङ्गलिं पन्थिभेदस्य छेदयेत् प्रथमे पहे" इति स्मृतिः । अन्यिमत् पु० ग्रन्थिः सन्धिरस्सास्ति मतम् (हाडजोड़ा) अस्थिसंहा रकक्ष। पन्थियुक्ती वि० । अन्थिमत्फल पु० ग्रन्थिमत् फलं यस्य । (मान्दार) लकुचे । अन्थिमूल न० ग्रन्थियत मूलमस्य । गञ्जने (गाजर) । अन्थिमूला स्त्री० ग्रन्थि ग्रन्थयुतं मूलमपि यस्याः । मालायाम् । अन्थिल न० पन्थि लाति ला-क । पिप्पलीमूले, भाई के च । विक इतक्ष, ( बचि ) करोरे, तण्डु लीयशाके (पोदिना) भद्रमुस्तायां मालादूर्वायाञ्च स्त्री०। हितावल्लयाम् पिण्डालौ चोरनामगन्धद्रव्य पु० । ग्रन्थिमति लि। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy