________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[®४३३ ]”
७
स्योत्तरवासिन इत्यक्त विश्वप्रपर्वतोत्तरभागवासिषु ब्राह्मणभेदेषु च । गौडवास्तु (स्तू) क पु० न० “तदेषं चेत् वृहत्पत्र ं रक्त ं स्याद्गौडवा'
स्तुकमित्य ुक्त वास्त कभी दें ।
G.
[रीतिभेदे च । गौडो स्त्रो॰ गुडस्य विकारः श्रृण | सुराभेदे अलङ्कारोक्त काव्यगौण लि० गुणादागतः अय् । गुणयोगात् प्रवृत्त े शब्द े अमुख्य वृत्त्योपपादितऽर्थे च | शब्दनिष्ठे अर्थवोधकता शक्तिरूपे वृत्ति - भेदे स्त्री० ङीप् ।
गौतम पु० गोतमस्यापत्यम् । शिष्यो वा
तो जनके सुनिभेदे, शाक्यसिंहे च | गोतमसम्भवा स्त्रो॰ गौतमात् सम्भवतीति यच् गोदावरीनद्याम् । गौतमी स्त्री० गोतम + इदमर्थे ण ततो ङीप् । गोतम प्रणीतायां थोड़शपदार्थीरूपायाम् शाक्यसिंहप्रणीतायाञ्च विद्यार्थी, गोदान वरीनद्यामु, राक्षसीभेदे, करवभगिन्याञ्च ।
●
गोधार पु० गोधायाः अपत्यम् ग्रारक् । गोधापुत्र े | गैrधेय पु० गोधा+ढक् । गोधाते ढक् गौधेरोऽप्यन | गेर पु० गुर-र नि० | श्वेतसर्षपे, चन्द्र े, धवटले, कारुणवर्णे,
ܢ
Acharya Shri Kailassagarsuri Gyanmandir
ऋण । शतानन्दे नाचिके -
-
-
पङ्कज े, कुङ्कुमे, स्वर्णे च न० ।
जीरकपु० कर्म • । श्वतजीरके ।
०
गौरत्वच् पु० गौरी त्वक् यस्य । इङ्ग, दोटच े (जीवपुति ) ।
वर्णे च तत्तद्वर्णवति, विशुद्धे च त्रि । खियां गौरी । के परे,
D
For Private And Personal Use Only
-
गाव न० गुरोर्भावः णु । गुरुत्व े काभ्य ुत्थानादिसम्माने च । रवि ० गौरवं जातमस्य तार० इतच् । पूज्ये |
गोरशाक पु० गौरः शाकोऽस्य | मधूकभेदे । गैrरो स्वः० गौर+ङीष् “शङ्ख ेन्दुकुन्दधवला ततो गौरी तु सा मते ? त्युक्तायां पार्वत्याम् “व्यष्टवर्षा भवेद्दौरी” त्यक्ताम् अष्टवर्षायाम् असञ्जातरजस्कायां कन्यायां हरिद्रायाम् दारुहरिद्रायां, गोरोचनायाम्, प्रियङ्गौ, भूमौ नदीभेदे, मञ्जिष्ठायां श्वेतदूयां, मलकायाम्, तुलस्याम्, सुवर्स्कदल्याम् व्याकाशमांख्यां रागिणीभेदे च ।