SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४२५ अस भक्षणे वा आत्म सक० सेट् । यसते अग्र सिष्ट ग्रसित्वा ग्रस्वा । अस भनणे वा ० चुरा० उभ. पचे भ्वा० सक० सेट् । ग्रासयति-ते यसति अजिग्रसत्-त अग्रासीत् अग्रसीत् । ग्रस्त न० ग्रस-३ | लुप्तवर्ण पदे वाक्य विशेषे, भक्षित वि० ।' ग्रह यहण क्रया० उभ० सक० सेट् । गहाति गहीत नाहीत अग्रहोष्ट । ग्रह आदाने या चुरा उभ० पक्ष वा पर० स० वेट । पाहयति ते ग्रहति । अजिपहत्-त अनाहीत्-त अघावीत् । यह पु० ग्रह-अच् सूर्यादिषु नवसु । अनुग्रहे, निर्बन्धे ग्रहण, रणोद्यमे, बालारिष्टकारकेप पतनादिघु, चन्द्रसूर्य योसे च "तदा सम्भाव्यते ग्रह” इति ज्योतिषम् । ग्रहण न० ग्रह-भाषादौ ल्युट । स्वीकारे, आदाने, आदरे, करे ज्ञाने, बन्धने चन्द्रसूर्य यो से, इन्द्रये च । ग्रहणि(णो) स्त्री० ग्रह-अनि वा ङीम् । स्वनामख्याते रोगोंदे । ग्रह गीहर न० ग्रहणों हरति हृ-अत् । लपङ्ग, ग्रहणीरोगहा___रिणि ति (छातियान) वृषभ दे । ग्रहनाश पु० ग्रह ग्रहजन्यारिष्टं नाशयति नश-णि च्-अग्ण । ग्रहपति पु० त० । सूर्ये एवं ग्रहनायकादयोऽप्यत्र । ग्रहय ग पु० ग्रहेभ्यो यागः । अरिष्ट निवारणार्थ पुश्चर्थ वा ग्र होई शके यागमे दे । ग्रहाधार पु० ६ त० । ध्र बननवे । पहवह्नि पु• पहाणां वह्निः । 'कपिलः पिङ्गलो धूमकेतच जठरा-- ग्निकः । शिखीच हाटक व महातेजा हुताशनः । हुताशनश्च विज्ञ यो नौते यहवङ्गय दूल्य के सूर्यादिक्रमेण वङ्गिभेदे । ग्राम पु० ग्रस-मन् अादन्तादेश: "विप्राश्च विग्रन्याश्च यत्र चैव वसन्ति हि । स तु ग्राम इति प्रोक्तः पूहाणां वास एव वा” “तथा शूद्रजनप्रायाः सुसम्म हकपीवला: देवोपयोगभूमध्य वसति मि For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy