________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४२२ ।
गोविन्द पु. गां विन्दति विद-श । श्रीकृष्णे, वृहपतौ च ।
गवाध्यक्ष त्रि। गोविश् पु० न० त० । गोमये । गोशीर्ष न० गोः पीमिय “गोशीर्षः पर्वत स्तव जात स्वात् । मलयैक
देशे आते चन्दने । ६त. गोमस्तके न० । गोशीर्षक पु० गोशीर्षमित्र कार्यात कै-क । द्रोण पुष्यीवन ऋघभा.
दिजाते गोरोचनातुल्ये चन्दमभेदे च । । गोः शृङ्ग । गोशृङ्ग पु. गोः टङ्गभित्र टङ्गमय यस्य | रहने । त० । गोष्ठ संघाते भ्वा० श्रात्म० अक० मेट् । गोठते अगोष्टि । गोष्ठ न० गावस्तिष्ठ त्यत्र धार्थ क षत्वम् । गवं स्थाने । गोष्ठी स्त्री० गायोऽनेका वाचस्तिष्ठन्त्यत्र घबर्थ कः षत्व गौरा.
ङीष् । समायाम् । गोष्पद न० गाः पदम, गावः पद्यने यस्मिन् देशे वा घुट । गोपद
जाते गत, गोपदप्रमाणे च । गोभिः सेतो देशः। गेम
धाने देशे निक गोसंख्य पु० गावः संचष्टे संचल-अच । गोपे। गोसम्भवा स्त्री० गारिव सम्भवो लोमादिरूप काो यस्याः । श्वेत
दूर्वायां | गाजाते त्रि० । गोतव पु० गावः सूयन्ते बध्यतेऽत्र सु-अप । गोमेधया । गोप्तन पु० गा: स्तना दूध गुच्छो यस्य । चतुर्यष्टिक हारे । गोस्तनी स्त्री० गोरिव स्तनः फलमस्याः । द्राक्षामे दे । गोस्थानक न० गवां स्थानं खार्थे कन् । गोष्ठे । गोहरितकी स्त्री० गाः हरितकीव हितकारित्वात् । बिल्ववृक्ष । गोहित पु० गवां हितं यस्मात् ५३१ । बिल्व, घोषलतायाञ्च ।
• गोहितकारके त्रि.। . गोड पु० । “वङ्गदेशं समारभ्य भुवनेशाम्नग शिवे ! । गौडदेशः रूमान . ख्यात इत्य त देशे। तद्देशस्थ जने व० ३० । सारस्वताः
कान्यकुआ गौडमैथिलकोत्कलाः पञ्च गौडा इति ख्याताविधा
For Private And Personal Use Only