________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ४२१
गोरोचना स्त्री॰ गोभ्योजाता रोचना हरिद्रा । खनामख्याते गन्ध
द्रव्ये "गोरोचनालक्तककुङ्कुमेनेति तन्त्रम् । गोद न० गुर अब्दादित्वात् नि | मस्तिष्क मस्तक एते । । गोल पु. गुड-धज, डल बोरक्यम् । पर्वतोवर्नुले, मदनदुमे, भर्तरि
मृते जारज पुल, ज्योतिषोतो' भूगोले, खगोले, एकरायौ षड्यहयोगे च । मण्डले न० । खार्थादौ कन् मते भर्तरि
जारजाते पुल, मणिके, (जाला) गुडे, पिण्हे, गन्धरसे कलाये च । गोला स्त्री० गां दीप्नि लाति ला-क | मोदावरीनद्याम् मख्या,
कनयां, पत्राने, मणिके, मण्डले, बालक्रीडनके च । गोलाङ्गल पु० गोरिव कृष्ण लाङ्गलमय । कृष्णमुखे वानर भेदे
न्याय दे च । . [शिलीन्धच (कानिया) । गोलास पु० गवि गोमये लासो जन्म यस्य । गोमयकीटे,। गालिह पु. गोमिलि हाते लिह धार्थ क । घण्टापाटलौ (घण्टा
पारुलि) । गालोढ पु० गोभिर्लिहाते लिह-न । घण्टापाटलौ (घण्टापारलि) । गोलोक पुन० ६० । वैकुण्ठस्य दक्षिणभागस्ये स्थान दे, विष्ण .
निवासस्थाने पु० । गालोमिका स्त्री० गौः गोसदृशं लोमास्य डीम् ततः खार्थे कनि
अणो हवः । (पाथुरी) (गोधुमा) इति च ख्यातायां प्रस्तारिण्याम्
क्रोटुकपुच्छायाञ्च । गालोमी स्त्री० गौरिय गोलोमसदृशं लोमाय डीए । श्वेतदूर्वायाम् ।
गोलोमस जाता अण् । पचायाम् । गोलोम्नामियम् अण् ।
वेश्यायाम् । गोवन्दनी स्त्री०गवि भूमौ वन्द्यते ल्युट । प्रियङ्गौ, पोतदण्डोत्पले च । गोवर्द्धन पु० गां बई यति ध-णिच् ल्य । वृन्दावनस्थ पर्बतभ दे
घासादिद्दारा तस्य हि गोयई करवम् । गावनधर घु० गोवईनं पर्वत धारयति ध-अच् । श्रीकृष्णे मन्दनन्दने ।
३६
For Private And Personal Use Only