________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ४२० ]
गोमती खो० नदीम दे, वेदमन्त्रभ ेदे च |
गोम लेपने वाद० चुरा० उम०सक० सेट् । गोमयति - ते गोमत्-त । गोमन्त प्र० विन्ध्य पर्वतस्य प्रत्यन्तपर्वते |
गोमय पु० म० पुरोषम् गो+मयट् । गोपुरीषे (गोबर) | गोमच्छोभवे तदाधारस्थाने कामिव । शिलोख) (शतिया) । गोमयोत्या स्त्री० गोभवादुत्तिष्ठति उदु+स्वाक टाप् । (गुवरियापोका) कोटम दे ।
गोमायु ए० गां विज्ञतां वाच' मिनोति मा उय् । श्रृंगाले, गर्वभ
गेमिन् वि० मो+अस्त्यचे मिनि । गवां स्वामिनि । शृगाले पु० । गोमुख पु० गोरिव मुखमस्य । यचम दे, मक्रे, कुटिलाकारे वाद्यभाण्ड चौरकतमन्विभ दे, लेपने, तन्त्रोक्त अपमालास्थापनार्थं पट्टादिन यन्त्र दे च । हिमालयकदेशात् गङ्गापतनगुहायां स्त्री० ङोय् ।
गोमूचिका
• गोमूत्र साधनले नास्याः उन् । गोमूलजातायां
Acharya Shri Kailassagarsuri Gyanmandir
लतायां गोमूत्वस्यसचिवेद्यविशेषवति काव्यबन्ध े च ।
गोमेद पु० मणिभ दे, होपभेदे च । “गोमेदे गोपतिर्नाम इत्य ुपक्रम्य यसबाट हतागावो दग्धाः कोपाग्निना तदा । तभेदसा महीनां गोमेदः स ततोऽभवदिति पुराऽस्य गोमेदता निरुक्ता । गोमेव पु० गावो मेध्यन्त े यत्र मेष - चाधारे घञ । यज्ञभेदे | गोरक्ष पु० रचतीति रचे-बच् । नारङ्गवले ( गोरचचाकुलिया ) | खताभेदे च । गोरक्ष के लि० ।
•
गोरक्षकर्कटी स्वी० क ० | क्षुद्रकर्कव्याम् (राखाल काँकुड़) | गोरक्षजम्बु स्त्री० गोरच गोपे जम्ब ुरिव । धोण्टाफंले गोधूमे च | गोरचतण्डली स्त्री० गोरच' तण्ड लं बीज ं यस्याः । (गोरक्षचाकुलिया) च पभेदें ।
गोरक्षतुम्बी स्त्री० गोरची तुम्बी । कुष्माकारत्तुम्वाम् ।
: गोरच न० गौः किरण द्रव रोचते रुच-बच् | हरिताले ।
For Private And Personal Use Only