SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ४२० ] गोमती खो० नदीम दे, वेदमन्त्रभ ेदे च | गोम लेपने वाद० चुरा० उम०सक० सेट् । गोमयति - ते गोमत्-त । गोमन्त प्र० विन्ध्य पर्वतस्य प्रत्यन्तपर्वते | गोमय पु० म० पुरोषम् गो+मयट् । गोपुरीषे (गोबर) | गोमच्छोभवे तदाधारस्थाने कामिव । शिलोख) (शतिया) । गोमयोत्या स्त्री० गोभवादुत्तिष्ठति उदु+स्वाक टाप् । (गुवरियापोका) कोटम दे । गोमायु ए० गां विज्ञतां वाच' मिनोति मा उय् । श्रृंगाले, गर्वभ गेमिन् वि० मो+अस्त्यचे मिनि । गवां स्वामिनि । शृगाले पु० । गोमुख पु० गोरिव मुखमस्य । यचम दे, मक्रे, कुटिलाकारे वाद्यभाण्ड चौरकतमन्विभ दे, लेपने, तन्त्रोक्त अपमालास्थापनार्थं पट्टादिन यन्त्र दे च । हिमालयकदेशात् गङ्गापतनगुहायां स्त्री० ङोय् । गोमूचिका • गोमूत्र साधनले नास्याः उन् । गोमूलजातायां Acharya Shri Kailassagarsuri Gyanmandir लतायां गोमूत्वस्यसचिवेद्यविशेषवति काव्यबन्ध े च । गोमेद पु० मणिभ दे, होपभेदे च । “गोमेदे गोपतिर्नाम इत्य ुपक्रम्य यसबाट हतागावो दग्धाः कोपाग्निना तदा । तभेदसा महीनां गोमेदः स ततोऽभवदिति पुराऽस्य गोमेदता निरुक्ता । गोमेव पु० गावो मेध्यन्त े यत्र मेष - चाधारे घञ । यज्ञभेदे | गोरक्ष पु० रचतीति रचे-बच् । नारङ्गवले ( गोरचचाकुलिया ) | खताभेदे च । गोरक्ष के लि० । • गोरक्षकर्कटी स्वी० क ० | क्षुद्रकर्कव्याम् (राखाल काँकुड़) | गोरक्षजम्बु स्त्री० गोरच गोपे जम्ब ुरिव । धोण्टाफंले गोधूमे च | गोरचतण्डली स्त्री० गोरच' तण्ड लं बीज ं यस्याः । (गोरक्षचाकुलिया) च पभेदें । गोरक्षतुम्बी स्त्री० गोरची तुम्बी । कुष्माकारत्तुम्वाम् । : गोरच न० गौः किरण द्रव रोचते रुच-बच् | हरिताले । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy