________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४१८]
गोनई पु० गां जल भर्दयति नई अण् । सारमपचिषि, पर्वतभेद
च | संवत्तीमूलके न० ।.. गानीय पु० गोनर्दै तत्समीपे देशे भवः । पापिलो मनौ । गानस पु० गोरिव नामाय नयादेशः। सर्प। गोप पु० गां भ मि वा पाति रचति पा-क । (गोयाला) जाति है।
ग्रामाधिवते भ रक्षरे, उपकारच लि. गोपघण्टा स्त्री० गोपप्रिया घोण्टा। इतिकोलौ 'वदरीसहसाकारो
वृक्षः सूक्षा फलो भवेत् । बटव्यामेव मा घोण्डा गोपघण्ट ति
कीर्तितेत्य नारच च । गोपति पु० ६त । गवां पत्यौ घे, (सांड) दृषपतौ शिके, भ मिपती - हपे श्रीकृष्ण', किरणपतौ सुर्ये स्वर्ग:पतौ शके, भनामौषधौ च । गोपद ल पु० गोपदमावस्थान लाति खा-क। गुवाके। गोपभद्र पु० न० गोमेग्यो भद्रमसात् ५५० । भालके। . गोपभट्रिका स्त्री० गोपेभ्यो भद्रं यस्मात् ५ब० कप अतरत्वम् । ___ गाम्भार्याम् । गोपवल्लो स्त्री. गां पाति पा-क कर्म० । भूर्वान्ततायाम् श्यामा
लवायां (ध्यामावास )। गोपा स्त्री० गां पाति पा-क टाप । स्यामालसायाम् । गोपानसी स्त्री० गयां किरणानां पान शोधन' गोपान स्थति सो-क
गौरा० डीम् । कुद्या छादनार्थ बो बक्रकाछे, (मुदनी) बन्धनाधारे पटखाधारे वंशपञ्चरे च ।
[वष्णे च | गोपाल पु० गां सुरभीष्ट पभादिक ममि बा पालयति। गोपा, गापालकर्कटी सी०। पाल-अण् गोपालस गोरजय प्रिया
कर्कटी। क्षुद्रकच्याम् । गापुच्छ पु० गोः पुच्छ इव पुच्छो यस्य । गोखोज लयानरे । गोपुच्छा
कारस्वात् हारमे दे । ति । गोलाङ्ग ले न० । गोपुर न० गायः पूर्थ ने यत्र पुमूलक । पुरद्वारे, कैवत्तीहस्तके च । गाप्य पु० गुप-यत् । रच्ये दासोपुन । रक्षसीयमाले, गुहोचत्रि।
For Private And Personal Use Only