SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ..[४१८] श्रादिपुरुषेषु शाण्डिल्यादिषु चलाशती अमूक्त षु च । वितरी वाचस्पत्ये । . . गोत्रज वि गोल ममाने गोले जायते जन-ड । एकगोत्रोत्पन्न । गोवभिन पु० गावान् पर्वतान् भिनत्ति भिद-किम् । इन्द्र । गाला स्त्री गोवा पर्वता: सन्त्यस्याः अर्थ आदिवादच् । धरायाम् । * गो+समूहे बल । गोसमूहे। गोदन्त नगर्दिन्त वावयवो यख । हरिताले । ६० । गाँ दन्त पु० । गोदान न० गाव: शादीयले छिद्यन्तेऽत्र दो-ल्य ट् । केशान्तरूप .. संस्कारभेदे 'अथास्य गोदानविधेरनन्नर' मिति रघुः । गोदारण न० गां भ मि दारयति दृ-गिच्-ल्यु । लाङ्गले, कुद्दाले च। गोदावरी स्त्री० नदीमे दे। गोदावरी । सरस्वति । इति जले तो , वाहनमन्त्रः । गोधन नगवां धन समहः । गौसमले। गौरेय धनमस्य । गो रूपधनवति वि०। गौरव धनम् । गोरूपे धने न० । गोधा स्वी० गुध्यते वेश्यतेवाइरनया करणे घञ् । धनुर्गुणाघातवा रणाय प्रकोष्ठे व चर्मणि । कर्तरि अच्। ( गोसाप ) इति ___खाते सर्पभ द 'शशकः शक्ल की गोधेनि” मनुः | खार्थे कन् अनवार्थे । गाधापदी स्त्री० गोधेव पार्दो मनमखा: स्वागत्वात् आतित्वाञ्च ____ डीपि पद्भावः । (गोयालिया) लताम दे । खार्थे कन् अवार्थे । गोधास्कन्ध पु० गोधेव स्कन्धोऽस्य । विटखदिरे । गाधि पु. गुध-इन् । ललाटे, गोधायां च । सोधिनी स्त्री० गुध-णिनि । वृहती दे । गोधूम पु० गुध-जम । बीहिभ दे (गोहम) नागरन च । गोधूलि पु० गोभ्य उत्यिताधूलियन काले । (सन्ध्यातपारुणिन पश्चि मदिग्विभागे व्योम्नि स्फु रहिरलतारकस निवेशे । रुई गयां खुरपुटोलितैरजोभिर्गोधूलिरित्यु क्त काले । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy