SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४१७] या मिनि मुनिः। अजनामके प्रसिद खाने "नांकुले राम केश धायिति पुराणम् । ६० । गामसमूहे। गोखुर पु० गाः सरत्र | गोक्षुरहते ६० । गा चुरे ।' गोग्रन्थि पु० गार्यथिरिव । करीधे (घश्या) गवां पन्धिः पक्रियल गोठ । गार्डन्धिरिष, गोजितिकोषधौ। गोन पु० गौईन्वते यी हन-सम्पदाने टक् । अतिथौ सदागमने हि मधुषार्थ गोर्वधो विहितः। कर्तरि ठक । गोधातके दिन गोचर पु० गावः इन्द्रियाणि चरन्त्यस्मिन् नि० क । इन्द्रियविषये ... रूपरसादौ । गावचरन्त्यस्मिन् । गा प्रचारस्थाने, देशमात्र, ज्योतिषोक जन्मरात्यधिक तत्तत् स्थाने सूर्यादिग्रहगमनेषु च । 'गोचरे वा विश्वग्न वा ये पहारिष्टसूचका इति ज्योतिषम् । योचम्मन न० ईत। गा चर्मणि, “सप्तहस्त न दण्डन विगह ण्ड निवर्तनम् । दश तान्येव गोचर्म"त्य के भूमिपरिमाणभेदे च । गोछाल पु० गां भुमिमाछादयति छद-णिच् अण्ट । भूकदम्बे . ( चाकुलिया )। गोजा स्त्री. गवि पृथिव्यां नोह्यादिरूपेण जायते विट् आवम् । . ब्रीह्यादिषु । गोजिह्वा स्त्री० गार्जि हेव । (गाजिया) लता दे | खार्थे कनु ___अवार्थ । [अच् (तरमुज) शीर्ण इन्ते पु० । गोड बास्त्री०गां ममि लम्बति अई ते तवि-क ट०। (गोमुक)गवादन्यां । गोणो स्त्री• गुण-धज नि• गुण: गोण+आवपनेऽर्थे डीम् । धान्या. . धारे (गुण) ख्याते डावपनपाल छिट्वस्त्र, शाख्या, "हिम्पूर्ण गोण्युदाहृते ति मान दे द्रोणिपरिमाण च । गाऽण्ड पुगारण्ड इव | नीचजातिभदे (गांड) वृद्धनामौ च तहति ।। गौतम पु० ब्रह्मणः पुत्र स्वनामख्याते सुनिम दे । गीतीर्थ न गोहेतुक तत्स्थि या तीर्थमिव । गोष्ठ । गोत्र पु० गां टथियौं बायते -क । पर्वते | नामनि, कानने, चत्र', पथि, छत्र, सजातीयगणे, पौत्राद्यपत्य वंशे, ऋषिशब्दवाच्ये प For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy