________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४१६ 1
गैद गतौ वा आत्मसक० सेट् । गेट्ते यगेदिष्ट । अजिगेदत् ....-गेदित्वा गेक्वा । गेन्टु(ण्डक पु० गतीति ग बन्दरिय इषार्थ कन् । कन्दु के वस्व.
निर्मिते गोलाकारे क्रीड़नके । घो० वा डत्वे गेण्ड कश्च । गेय वि० गै-भव्यगेयेत्यादिना फर्सरि यत् । गायने । भावे यत् ।
गीतौ "गेये केन विनीत वा” मिति रघः । कर्मणि यत् | गातव्य . वि. पूर्वाहे गेय सामेति भाष्यम् । गेव सेवने भ्वा० प्रा० सक० सेट् । गेवते अगेविष्ट | अजिगेवत् । गेष अन्व पणे वा प्रात्म० सक० सेट् । गेषते अगेघिष्ट अजिगेपत् । गेह न० गो गणेशो गन्धर्वो वाईहः ईमितो यत्न । ग्टहे। गेहेनर्दिन् पु० ग्टहेनदिवत् सर्वम् । गेहेशूर पु० ग्टहएव पूरः । पात्र समितादि स०। कापुरुषे रणभीरौ। गै गाने भ्वा० पर० सक० मेट् । गायति । अगासीत् । गैरिक न. गिरौ भवः ठक् । (गिरि) इति ख्याते पर्वतजाते उप-- . धातुभेदे, खण च | . गैरिकाक्ष पु० गैरिकमिवाक्षि पुष्पमस्य । जलमधू के वृक्षे । गैरौ स्त्री० गिरौ जाता अण् । (विघलाङ्गली) लाङ्गलोर। गैरय न० गिरौ भवः ढक । (शैलज) शिलाज तनि । गो पु०गम-डो । वषभे, स्वर्ग किरणे, बज्न जले, पशौ, चन्द्र , वायौ,
सूर्यो, ऋषभमामौषधौ च । सौरभेय्याम् दृष्टी, वाणे, दिशि,
भातरि, वाचि, भूमौ च स्त्री। विकतष्क्षच (वैचि) । गोकण्टक पु०गा नोः पृथिव्या वा कण्टकः । जुरे, विषमोजते स्थपुटे, गोकर्ण पु. गौर्ने कर्णो यस्य । सर्पे, 'त्यन्ति गोकर्णशरीरभक्षा"
इति चौरः। गोरिव कर्णावस्य । अश्वतरे, मगभेदे, गणदेवता' .भेदे, अनामिकायुतविस्त ताङ्गठमाने, शैवे तीर्थभेदे च । गोकर्णी स्त्री गौः कर्ण इव यस्याः । मूर्खालतायाम् । गोकोल पु. गाः पृथिव्याः कीलव । लाङ्गले, मुसले च । गोकुल न० गवां कुल यत्र । गोस्थाने गाठे, “गाकुले कन्दशाला
For Private And Personal Use Only