SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ४१५ ] गृहभूमि स्त्री० ग्टहयोग्या भूमि: । वास्तुभूमौ । गृहमणि पु० ग्टहे मणिरिव । प्रदीपे । गृहमृग पु० ग्टहस्य म्टगद्रव | बुक्कुरे | गृहमेधिन् पु० ग्टहैर्दारैमेधते संगच्छते मेष-सङ्गमे णिनि । ग्टहस्ये । गृहमेधीय पु० ग्टहमेधिनोऽयं छ । ग्टहस्थकर्त्तव्यं धर्मे । गृहयालु त्रि० ग्टह - बालु | ग्रहीतरि | गृहवाटिका स्वी० Acharya Shri Kailassagarsuri Gyanmandir -0 ग्टहसमीपे वाटिका यारामः । ग्टहसमीप स्योपवने | गृहस्थ पु० ग्टहेषु दारेषु तिष्ठति व्यभिरमते स्था-क | ग्टहिणि ॥ गृहागत पु० ग्टहमागतः ब्रा+गम क्त । यागन्तुके, व्यतिथौ ग्टहागते वि० । ग्टहे ग्टहसमीपे बारामः । म्टहसमीपस्थे उपवने गृहाराम गृहावग्रहण स्वी० ग्टहमवग्टह्यते अनेन काव+यह - करणे ल्यट ङीप् । देहल्याम् (देश्रोयाल ) | गृहिणी स्त्री० ग्टह-अस्त्यर्थे इनि । भार्य्यायाम् गेहकर्मकुशलायाम् । गृहिणी सचिवो मिथः सखी” ति रघुः । गृहिन् पु० ग्टहा दाराः सन्त्यस्य इनि ग्टहस्ये । खीकृते, ज्ञाते, प्राप्त, धृते च । गृहीत वि० ग्रह-क्त । गृहेनर्द्दिन् पु० ग्टहे एव नईति न युद्ध, पात्र समितादि०स० । कापुरुष रणभोरौ गृहे बास्फालयितरि । गृह्य ५० ग्रह-पदाखैरीत्यादिना क्यप् । म्टहासक्त मलद्दारे, वेदोदितकर्मप्रयोगज्ञापके गोभिलवादौ खगे म्मृगे च ग्रन्यमे दे च खैरिणि आयत्त े, खपच्चीये पक्षे च त्रि० । ग्टहे भवः यत् । हवे, वस्तुनि त्रि० । स्वार्थे कन् तत्र वार्थे । नगरवाह्यस्थे ग्रामे स्वी० टाप् ग्टह्या । विज्ञापने चुरा गृ ० ग्रात्म० सक० सेंट | गारयते जोगरत । गृ शब्द क्रा० पर० पादि० सक० सेट् । ग्टणाति अगारीत् । गृ निगरणे तदा० पर० स० सेट् । गिरति- गिलति अगारीत् अगाबीतू E For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy