________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४१४]
राज ध्वनौ भ्वा० पर० प्रक० सेट दित् । म्टअनि अग्टनीत् । रञ्जन पु० स्टझाते भब्यत्वन कथ्यते रोगेष ग्टजि-ल्युट । “गन्धाक__ तिरमैस्तुल्यः सूक्षामाल: पलाण्ड ने"त्य कलक्षणे मूलभेदे (रसन)
इनि. ख्याते मूलभेदे च । विषदग्धपशुमांसे न० । व लिमायां दिवा० पर० सक० सेट् । ग्टध्यति अग्रवत्-गीत् । .. गईि त्वा-ग्टड्वा । एन, त्रि. ग्टध-क । लुब्धे । ध्र पु० ग्टध-क्रन् । (शकुनि) खगभेदे । ध्रनखी स्वी• ग्टभ्रस्य नखएव पत्रादि अस्याः डीम् । वाम
( कुलेखाडा ) कुलिकमक्ष ध | ध्रराज पु० त० । गरुडात्मजे जटायुखगे। गृष्टि स्त्री० सात् गर्भ ग्टहाति यह-तिच्-४०नि० | सवत्प्र
सूतायां गवि, वराहक्रान्तायां, बदरायामोषधौ, काश्माञ्च । गृह यहणे अद०. चु० यात्म सक० सेट् । ग्टहयते अजग्टहत । ग्रह न. पह० गेहाथै क । इष्ट कामसिकादिरचिते गेहे। ग्टह
यहणे अच् । कलले “न ग्टह ग्टहमित्याहुहिणी ग्टहसुच्यते" इति स्मृतिः । नामनि, मेषादिभवने राशौ च । अईचादित्वादयमुभयलिङ्गः तत्र एकग्टहे न० पुंलिङ्गस्तु बहुवचनान्तएब "तत्रागार धनपतिग्टहा" निति मेघदूतम् । कललेऽपि दार
शब्दवत् व. व. । गृहकच्छप पु० ग्टहे कच्छप इव । मेषणशिलायाम् । ग्राहकन्या स्त्री० ग्टहे कन्येव । तकुमााम् । राहकारक पु० ग्टह करोति क-खल । (घरामि) ग्टहनिर्माणका. रके बर्स मङ्करभेदे ।
[चित्रकण्ठ (घ) । राहनाशन पु० ग्टई नाशयति मश-णिच् ल्यु । वन कपोते ग्राहगीधा स्त्री० ग्टहस्य गोधेव । (टिक्टिकी ) ज्यध्याम् । खार्थे,
कन् तत्र वार्थे । सहपति पु० त० । ग्टहखामिनि, ग्टहस्थे, मन्त्रिणि, धर्म च ।
For Private And Personal Use Only