SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४१३] प्रकाश्य च वि० [कुवेरधनरक्षके देवयोनिभेदे । गुह्यक पु० गुह्यक सुखं यस्य, गुह्य कृमित कायति फै-क वा । गुह्य केशर पु० त०। कुवेरे । गुह्य पुष्य पु० गुह्यं पुष्पमस्य । अश्वस्थान। [गूनः । गू विष्ठात्यागे तुदा० कुटा० पर०यक० सेट् । गुवति अविष्ट जुगाव । गू स्त्री. गच्छत्यपानेन देहात गम-कू टिलोपन। विछायां, मले च । गूधात किम्प्रत्ययान्तताकथन पुंलिङ्गताकथनञ्च प्रामादिकम् ।। गूढ वि० गुह-क्क | गुप्ते, संवते, गहने च । रहसि न० । . . गूढज पु० गूद गुप्त यथा तथा जात:-गूदः सन् वा जातः जन ड । द्वादश पुलमध्ये पुत्रभेदे । किनापि न दृष्टम् । गूढ़नीड पु० गुढ़ नीड वासस्थान यस्य । खानखगे तबासस्थान हि मूढ़पत्र पु० गूद पत्नमस्य । अकोठे, करीरे च । गूढ़पाद(द) पु० गूढाः पादा अस्य वा पानावः । सर्षे । गूढ़पुरुष पु० कर्म० । गुमचरे, प्रणिधौ । गूढ़पुष्य पु० गूदानि संवृतानि पुष्यायस्य । वकुलश्च । गूढ़फल पु० गुई यथा तथा फलति अच् । वरे । गूढमैथुन पु० गूढ़ केनाप्यदृश्य मैथुन यस्य । काके । गूढ़वल्लिका स्त्री० फर्म ० । अलोटक्ष। गूढ़साक्षिन् पु० कर्म । व्यर्थिना स्वार्थसिद्धयर्थं प्रत्यर्थिवचन स्फुटम् । यः श्राव्यते तदा गूढो गूढ़सानी स उच्यते इत्य को साक्षिभेदे । गूढ़ाङ्ग पु० गूढान्यान्यस्य । कच्छपे। .. गूढ़ोत्यन्न पु० "उत्पद्यते ग्टहे यस्य न च मायेत काय सः । च ग्टहे. गूढ उत्पन्न स्तस्य स्यात् यस तल्पज" इत्यु को पुत्लभेदे । गूथ पु० न० । गू-थक् । विधायाम् । गूर उद्यमे चुरा० श्रा• अक० सेट् । मूरयते छन गुरत । गूर बधे गतौ च दिवा आत्म. सक० मेट्। गूर्यते अरिष्ट । ग्र सेके बा० पर० स० अनिट् । गरति अगार्षीत् । स्टज ध्वनौ वा० पर• अक० मेट । गर्जति अगौत् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy