________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४११]
गुर्ची स्त्री० गुरु-डी । गर्भवत्या "माह बन्ध्या विजानाति युवी. प्रसववेदनां" इति । गौरवपत्या स्त्रियां, सुरुस्त्रियाच । गुल्फ पु० गल-फक मि० असोच। पादपन्यो। गुल्म पु० गुड़-रक्षणे वेष्टने वा मक् । इलयोरक्यम् । प्रधानपु
रुषाधिषिते रचके पुरुषसंधे, (गना, रथाः, अश्वाः १७ पदातयः ४५) एतत्संख्यान्विते सैन्धसमुदाये, खनामख्याते रोगभेदे, घट्टदेशे रक्षणाचं स्थापिते सैन्थे, अप्रकाण्डे सताप्रतानादौ
शे, “एकभूलेषु सङ्घातजातेषु गरेच प्रतिषु हपभेदेषु, सी
हरोगे च । गुल्ममूल २० गुल्मानति मूलमय । घाईके। गुल्मवल्लो स्त्री पुरुमाकारा वली। सोमलतायाम् । गुल्मिनी खी• गुल्म+इनि । द्राक्षाताम्ब लीप्रमती लतायाम् । गुल्मी खी. गुल्माकारफलत्वात् गुल्मरोगहन्त त्याहा अच् गौ.
खीष । अामलकयां, लवल्याम्, एलायाम्, वस्तनिर्मितटहे,
वन्याम, स्टमनखीर, (गुड़काकोली) । गु(गूवाक पु० गु-पिनाकादित्वात् बाक नि० (सुपारी) क्रसके । गुह संवरणे मा० उभ० सक० मेट । मूहनि ते अगहीत् अधुक्षत्
अगहिष्ट व्यगूढ । गुर पु० गुह-क। कार्तिकेये, अश्वे, राममित्र शृङ्गवेराधिपे चण्डा
लबाथे, गर्ते, विष्णौ च सिंहपुच्छोलतायाम् अवधिमे देवखाते
पर्वतगत, हदये च स्त्री । गुहां प्रविष्टाविति वतिः । गुहाशय पु० गुहायां गत आशेते शो-अच् । अचाने । “सिंहव्याघ्रकाऋक्षतरक्षु दीपिनस्तथा । वजम्बु कमार्जारा इत्याद्याः युर्गुहाशया इत्य कषु सिंहादिषु, हृदये, बुद्धौ च स्थिते जीके,
रेश्वरे च “गुहाशयं गहरेट" इति श्रुतिः । गुहिल न० गुह-इलच् किञ्च | धने, वने च । गुह्य लि० गुह-क्यप् । कच्छपे, दम्भ, परमात्मनि च । रहमि, - मगे, लिङ्ग च न० | रहस्ये, गुहामह ति दण्डादित्वात् यति ।
For Private And Personal Use Only