________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ४११
गम्फित वि० गुम्फ-क । पथिते, प्रथिते च । [गोरणम् । गुर बधे गत्याच दिया । आत्म सक० सेट् । गर्थ ते अंगारिष्ट । गूर्ण : गुर उद्यमे तुदा० कुटा० आत्म० अ० सेट, । गुरते अगुरिष्ट । ____ गुरणम् गूर्णः । . गुरु पु० गिरत्यज्ञान ग्णाति उपदिशति या धर्म गु-कु. उच्च । 'नि
घेकादीनि कर्माणि यः करोति यथाविधि | सम्भावकति चान्ने न म यिनो गुरुरुच्यते इति मन्त्र निकादिकरि . पित्रादौ, "स गुर्यः क्रिया तत्वा वेदमस्मै प्रयच्छतीय के छाचार्यो, शावोपदेष्टरि, सम्प्रदायप्रयत के, उपाध्याये, तान्त्रिकमन्त्रोपदेटरि, वृहस्पतौ, तदधिदैव पुष्ये, हिमाल दीधै स्वरवर्गा, विन्दुविसर्गयके-एकमाते, संयुक्रवत्' पूर्वस्थिते एकमात्रेऽपि वर्ण, द्रोणाचार्य, कपिकच्छाञ्च । बसवति, महति, पूच्चे, गुरुरग्निाईजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वत्रा भ्यागतो गुरु" .रति पुराणम् । दुर्जरे, गुरुत्ववति च दि.
स्त्रियां वा गुठवीं । गुरु कम पु० ६ त• गुरुपरम्मरोपदेशे।
[टगन्तरि । गरुतल्पग पु० गुरोः पितुस्तम दारान गच्छति मम-ड। विमागुरुपत्रा स्त्री॰ गुरु पाके दुनर पत्रमस्याः । तिन्तिड़ी। गुरुवोघ्न ए० गुरुवर्चः रोगभेदं हन्ति हन-क | निष्पाके (पातिले) । गुरु सारा स्त्री० गुरुः गुरुत्वयान सारो यस्याः । (शिशु) शिपायाम् । गरुस्कन्ध पु० गुरुः कन्धो यस । माता । . गज्जर पु. देशभेदे (गुजरात) नवगामिनि ब 4.1 गु(गूई कुर्द ने भ्वा० आम व्यक० सेट् । गु(ग)देते अयु (ग)दिष्ट । गु गू ई निवासे कुर्दने च पुरा० उभ• अक० सेट। गु(गूर्दियति
ते अजुगु(गू) दत् ।। गुर्व द्यो भ्वा० पर० अक० मेट गुर्वति अगुर्वीत्। गूर्ण: । गुर्बिणी स्त्री. शुरुगर्भोऽस्यखा: ब्रीह्यादित्वात् इनि नि० गुणा
भावः | गर्भिण्याम् ।
For Private And Personal Use Only