________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१.
गुदकील पु० गुदे कील १५ । अर्थोरोगे । युदाबुरादयोऽयत्व । गुदग्रह पु० युदं ग्टङ्गाति पह-अन् । उदावत नामके रोगे । गुद्र मिथ्या कथने पुरा० उम• सक० सेट् पदित् । गुन्द्रयति ते
अबुचुन्द्रत । गुध रोधे ऋग्रा. पर० अक० सेट् । गुभाति अगोपीतः ।। गुध कीडे मा. श्राम अक भेट । गोधने कमोधिष्ट । गुध वेटने दिवा० पर० स० सेट । गुध्यति अगोधीत् । गुन्द्र पु० गुन्द्र-अच् । शरणे (मोदपठेरा) ख्याते वृञ् च । गुन्द्रमूला स्त्री० गुन्द्रस्येव मूलमखाः एरकाख्ये कृणभेदे । । गुन्द्रा स्त्री० गुद्रि पचाद्यच । एरकायाम् । गां न द्रावयति ट्रा- क ४० । भद्रभुस्तके, प्रियङ्गो, मवेधुकायाच्च I : गुप गोपने कुत्मने च बा० ग्राम सक० सेट् । निद्रायां जुगुप्सते - अजुमि। गोपने गोपते अगापिष्ट । , [पीत्-अगौमीत् । गुप रक्षणे वा. पर० स० वेट । गोपायनि-धगोपायीत्-गोगुप व्याकुलीमावे दिवा० पर० स० सेट । गुप्यति अगुपत् अगोपीत् । गुप्त त्रि. गुष-रक्षणे गोपने वा न । रक्षिते, लाते, गुढ़, संते
च । वैश्यसंज्ञायां पु० । गुप्तगति पु० गुप्ता गतिर्यस्य । अपसर्प, गुप्तचरे । गुप्तन ह पु० गुप्तः स्नेहस्तैलादियन । कोठा। गन्ति स्त्री. गुप-किन | रक्षणे, पने च राज्ञामानगया, परन - . राञ्च रक्षायां । पहारा) गुप्तावपि मनोहरमिति कुमारः ।
कारागारे, भूगर्ते, अवकारस्थाने, नौकाछिद्र, यमे, गाय
क्षितः खनने च । गुफ पन्य खदा०पर०सक ० सेट् सुचा । गुम्फति अगोकोत् । गुफितः । गुम्फ पन्धे तु. पर० स० सेट् । गुम्फति अगुम्कोत् । गुम्फितः । गुम्फ पु० गुम्फ-धज् । पन्थने, वाहोभूषणे, श्मश्रुणि च । गुम्फना स्त्री० गुफ-युच् । "वाक्ये शब्दार्थयो; पम्यगरचना गुम्फाना
स्मृता" इत्य कायां रचनावाम् ।
For Private And Personal Use Only