SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४०८ वस्तुधौ, व्याकरणे परिभाषिते वदेङ्गण दास्य ने अकार, एकारे, धोकारे च बसकारोलघु माधुर्यादिषुः थाइत्तौ, सन्तो, उत्कर्ष, दूर्वावाच । गुणक पु० गुण-धामेडने खुल । सावन के पूरके "गुखान्त्यमई गुणकेन इन्वादिति लीलावती ।। [तनि । गुणग्ध लि. यह-पक्षार्थ क्या ६२० । गुणानां पर, पक्षपागुणनिका स्त्री० गुण-काडने युच्.खार्थे कन् | अम्यासे निश यार्थ पायस पन्धस्य पुनः पुनरनुशीलने, वा गुणमित्र मैति माधः। शून्ये, प्रत्ये, भालायाश्च । गुणक्षक पु. वृक्ष व कावति कै- गुणानां नौकाकर्षणरय ना बन्धनाधारः पुनः । नौकाकर्ष कदामाद्याधारे काठ। (मास्तुल) । गुणित वि. गुण-बाडने कर्मणि क । चाहते ताडिते पूरिते । गुणिन् पु० गुणोऽस्यस्य नि | पनुषि । गुणविशिष्ट नि. "गुणी __ गुण देतोय अटः । गुणोभूत लि• अगुणः गुस्था भूतः चिभू-भावप्रधानीम ते । . गुणीभूतव्यङ्गय • गुणीमतं वाच्या दपक्षष्टं व्यर यल । अख गरोन मध्यमे काव्ये । गुण्ड पु० गुडि-वेष्टने अच् । असिपो णमेदे यख कन्दः कशेर । गुण्ड कन्द पु० ६० | कशेरुणि (केशर) । गुण्डारोचनिका स्त्री० गुणा सती रोचना हरिदेव साथै कन् (कमलागुंरि) है। युण्डिक पु० गुण्ड+अत्यर्थ ठन् । चूणीकते तर सादौ ।। गुण्डित वि० गुडि-बेष्टने क । रजसाकीसें, रूषित। . गुत्स पु० युध-च किञ्च | लवके, विकाशोन्मुखकलिकायाम्, गुकाय, ___ग्टह परिकदे च । गुत्सकादयः गुच्छ कादिवत् । गुद खेले भ्वा० यात्म० अक० सेट् मोदते अगोदिष्ट । गुद न० गुद-म । मलत्यागहारे अपानवायुनिःसारणहारे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy