SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [४] सनामख्यातेोरसंपाक जाते पदार्थों (कोनी) इतिख्याते पदार्थों, मासे, कार्पास्याश्च । गुडता न गुंड गुड़ाई थम् । दक्षौ तब हि बुडोत्पत्तिः । गुडत्वक्(च) दु० शुङचव मधुरा वक (चा) यख । त्वचे (दारचिनि) । गुडदाद पु० गुडप्रधानो दारुः शाक० । थौ । गुडधेनु स्त्री० गुडनिर्मिता बेठः । दानांचे तुलन रेण कल्पितळे गुड़ादिपदार्थं । Acharya Shri Kailassagarsuri Gyanmandir बज गुणत्-त । : गुरुपुष्प पु० गुड व मधुरं यमस्य । मधुकड े (मोड): (बडया) | गुडफल पु० गुड इव मधुरं कथमस मोड | गुडवीज पु० गुड व मधुर ं बोजमस्य मतुरे । गुडशिग्रु ५० गुड द्रव मधुरः शिद्युः । रक्तशोभाञ्जने । गुडाका खी० गुड- व्याघाते थारु । निद्रायाम् । गुडाकेश पु० गुडाकाया निद्रातल्या लसय ईशः गुडाशय पु. गुडन मधुरः याशयः फलमध्य इथ े (बाबरोट) इत० गुडानिलापे । [ याम् । गुडु(डू)ची स्वी० गुड- रक्षण उ (ज) चट । स्वनामख्यातायां लतागुण मन्त्रणे चाम्नेडने इत्य के यद० ० उभ० सक० सेट । गुण * • • बति सानुसा For Private And Personal Use Only [अर्जुने च । वशित्वात् । शिवे, यस्य । खोट गुण पु० पण वा । धनुषो मौव्यम् भरतकर्ष पदामनि, 20 3 - रमाल, योऽपि पूर्व कुब्धो यथा कुषे नमती इटः । शौर्यादिधर्म, रानां सन्धिविपहादिषु षट्सु साधनेषु " षाड्गुण्यउपयुञ्जत” इति भावः । ज्ञानविनयादिषु, गुया गुणानुवन्धित्वादिति रथुः | सांख्यमत े पुरुषोपभोगोपकरणभूतत्वात् तङ्घन्धनोपयोगिबरबल व्यादिषु पदार्थेषु । “प्रतत सु यसमूढाः सच्चान्न गुणकर्मखिति गोता । चप्रधाने, यमत रूपादिषु चतुर्वि ंशतिपदार्थेषु व्याकरकोशो "सत्व निविचत उपैति पृथग्जातिषु दृश्यत े । चाधेयचाक्रियानय सोऽसत्यप्रकृतिर्गु" इत्युक्त द्रव्यमात्राश्रिते द्रव्यभिन्ने उत्पाद्यामुत्पाद्यता समानाधिकरये सिद्धरूपे
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy