SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४०४J गाधिज पु० गाधर्जायते जम-। विश्वामिल। . . गाधेय पु० गाधि+अपत्ये ढक् । विश्वामिले सुनौ । गान न० मै-स्थ ट। मोती, वनौ च ।। गान्दिनी स्त्री० गङ्गायां, यादव श्यय अऋरस मातरि च । गान्धर्व नि० गन्धर्ववेदम् अम् । गन्धर्वसम्बन्धिनि | "छयान्योन्य.... संयोगः कन्यायाश्च वरख च । गान्धर्वः स त विजय" इत्य के .... विवाहभेदे, भारतीयोपद्दीपभेदे च पु०। सामवेदस्योपवेदे सङ्गीतशास्त्र, पदस्थ स्वरसंघातस्तालेम सङ्गतस्तथा । प्रयुक्तचायधानेन गान्धर्वमभिधीयते” इस्य को गाने च न० । शान्धार पु० गन्ध सौरभम्च्छति अण प्रज्ञाद्यण् । सिन्दूरे गोति विषये रागभेदे, स्वरभेदे च । कन्दार इति ख्याते देशोद्भवे वि० । गन्धके न० । गान्धारराज पु० गान्धाराणां अनपदानां राजा टच । दुर्योधनमा.. तामहे सुपले, सत्सुते शकुनौ च । [धृतराष्ट्रस्य पत्न्याम् | गान्धारी स्त्री गान्धारस्य स्वापत्थम् अण् । दुर्योधनस्य मातरि गाधिक पु०. गन्धन जीयति ठक | गन्धवाणिजि । गायनो स्त्री० गायन्त त्रायते -क | वेदोक्त', मन्त्रभे दे, पड़ना ___रपादके छन्दोभ दे च । गायन त्रि. गै ल्युट । गानोपजीविनि । स्त्रियां डीप । गारुड न० गहजो देवताऽख । मरकतमणी, विषमन्त्र, वर्षे च । तेन प्रोक्तमित्यण | गरुडेनोत पुराणमेदे च । गारुडिक पु० गारुड़ेन विषमन्त्रण जीवति ठक् | विषवेद्य । गारुमत न० गरुत्मान् देवतास्य अण् मरकतमणौ। गाईपक्ष पु० ग्टनसाय मा अण् स पक्ष पत्र यस्य । स्टभ्रपक्ष- रचितपत्रके वाणे। - [गाभिग्यमयत्न । गार्भिण न गर्भिणीनां समूहः अज । गर्मिणीसमूहे । यज । गार्हपत्य पु० ग्टहपतेः नाना युक्तः । यज्ञीयाग्निभेटे। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy