________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४.३ ] स्थाने, अनेकानर्थ सङ्कट चन० । गुहायां नकली नोवपक्षे डोष गा गतौ भ्वा० अात्म० सक० अनिट, । गाते अगास । गा स्तुतौ सक• जन्मनि श्रक जाहो । अगाति अगासीत् । . गाङ्गय पु० गङ्गा+डक । भी, कार्तिकेये च । 'यं गर्भ सुषके
गङ्गा पावकाहीततेजसम् । तदुख पर्वते न्यस्त हिरण्यं ममप
द्यत" इन्धु स्वर्ण, तनामनामके धुन रे, सुस्तके, कशेरुणि च । गाङ्गरुकी स्त्री. गाङ्ग जलमीरयति क्षिपति ईर-क स्वार्थ कन्
गौरा ङीष् । नागवलायाम् | ... गाजर न० गां जरयति जु-णि-अच् । ग्टाने (माजोर)। गाढ न० गाह-क्त । अतिशये दृढे । ताते, अवगाढे, सेविते च वि०
तपस्खिगाढां तमसा प्रामेति रधुः। गाणिक्य न० गणिकानां समूहः ष्यञ् । वेश्यासमूहे । गाण्डि पु० गण्ड-इन् ४० शुद्धिः । पन्थौ। गाण्डि(ण्डौ)व पु०न० । गाण्डियन्थिरस्यास्ति वा पूर्वपददीर्घः । अर्जुनचाफे, चापमान च ।
. [अर्जुनाच । गाण्डौ(ण्डि विन् पु० गाण्डी(रिड)व-इनि । अर्जुने, पानुष्कमात्र, गान शैथिल्य अदा चुरा० अात्म० अ० सेट । गालयते अजगालत। गात्र न० गा-इन् । देहे, गजायजङ्घादौ च । गानभङ्ग पु० भन्ज-घा गात्रस्य मङ्गोऽयसादो यथाः । शूक .. शिम्वधाम् । ६त | अजमङ्ग (गामोड़ा) स्वी० । गावानुलेपनो खी० मालमनुलिप्यतेऽश्या लिप-खट । अनु
लेपनवर्तिकायाम् । गायक लि. गै-थकन् । गायके गानोपजीधिनि । गाथा स्त्रो० गै-थन् । प्राच्छिन्दषि प्राकतादिमाघारचिते पद्य, लोके च ।
अगाधिष्ट । अजगाधत् । गाध प्रतिठायां पन्य लिशायाञ्च वा०या० यक सेट। गाधतें गाध पु० गाप-घन् । स्थाने, लिप्सायां, तलस्स” च । [पमेदे । गाधि पु० गाध इन् । चन्द्ररो कान्यकुआधिपे, विश्वामिलपितरि
For Private And Personal Use Only