SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०५१ गाईख्य न० रहस्यय भावः कर्म०ा सहस्थात्रमको कर्मणि, गालव पु० चु० गल-घा तं वानिया-क । सुनिभेदे, डोघडले च। गालि पु० चु० गल-इन्सापे, थाक्रोथे. च । गाह विलोडने भा० बाल सक वेट । माश्ते अगाहिट आगाढ । गिरा स्त्री० गु किप या टाप । वाक्य । गिरि पु० गृ-कि । पर्वते । “मदोईवाडर्योपोरो सुनकेशो दिगम्बरः । सर्वन समभावेन भावयेद्यो नरोत्तमः । इष्ट देवीधिया नारी स गिरिः परिकीर्तित" इत्य कलक्षण संन्यासिनि, परिवा. जकोपाधि दे च। यथा आनन्दगिरिः। गिलति सोकम् गृ अन् । बालमषिकायां सी० या डीम् । गिरिकदली पु० ७त० । बड़वीजायाम् वनरम्भायाम् ।। गिरिकर्णी स्त्री. गिरिलिमूषिकेत्र कर्ण : पत्र यथाः । अपराजि तायाम् | स्वार्थ कन् गिरिकर्यिकाण्यत्र । गिरिका स्त्री गिरि+संज्ञायां कन् । बालकृषिकायाम् । गिरिज न० गिरौ जायते जन-डबभे, पिसाजान चौहे, मैरि के च । मधुक दे पु० । पार्वत्या भातुलुङ्गयाश्च स्त्री० ।। गिरिदुर्ग न० गिरिरेव दुर्गम् । राज्ञां शव भ्यो निःशङ्कतया वास स्थानं दुर्गम् (गड़)। पर्वतरूपे ताडो स्थाने, “सर्वेण त प्रय ने गिरिदुर्ग समात्रयेदिति मतुः । गिरिनिम्ब पु०७० महानिरहे। गिरिपौलु पु० ६त. ( फासला) रति क्षमे दे | गिरिपुषक न० गिरेः पुष्पमिव इवार्थे कन् । पलेये, शिलाजवनि । गिरिभिद् पु० गिरि भिनत्ति भिद-क । पाषाणभेदके एजे, इन्द्रेच । गिरिमल्लिका स्त्री० गिरी मल्लीव इवार्य कन् । कुटजले । गिरिश पु० गिरौ शेते शो-ड, गिमिरास लोमा०वा | शिके । गिरिशालिनी स्त्री गिरिपा बालमषिकाकर्ण नेत्र अलते शल-पिनि । चपराजितायाम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy