SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४०२ - गलेगण्ड पु० मलेगण्ड दूव यथ । पश्चिम दे (हामिले ) | गलो.श पु० गलस्य उद्दशः समीपम् | गलसमीपस्येऽवयवे । गल्म वाच्य, प्रागल्भ्ये, भा० जा सक० सेट् । गलभते अगल भिष्ट । गल्या स्वी० गलामां रेहानां समूहः । कण्ठसमुदाये । बल्ल पु० - मल-व तस्य मेवम् 1 (गाव) गण्ड । गल्लक पुत्र गलति किप् गल् त जाति ग्टहाति ततः खार्थे कन् । के मद्यपानपात्रे । गवय पु० गु-कायच् । गोसदृशे गलकम्बल होने पशुभ दे वानरमे दे च । गवल पु० गुङ् शब्द े चप्त लाति ला-क वनसहिषे । तत्सम्बन्धित्वात् तच्छृङ्ग े न० । [ष्टिस्थाने वातायने । गवाक्ष पु० गवां किरणानामचि रम्वमिव । जालाकारे कुलवधूगवाक्षी खो० गां भ ूमिमेति श्रय् ङीप् । ( गोश्वक ) लताभ दे (शेखोड़ा) शाखोटे, अपराजितायाञ्च । नगवादन न० गोभिरद्यते ब्रह- ल्युट् । घासे । इन्द्रवारुण्यां स्त्री० । गवेड पु० गवे दीयते दीङ् रचणे कु ४० दस्य ड ं अलुक् स० । ( गडगड) धान्यभ ेदे | [[कमि स्त्रीत्व ेन टाप् अत्रेवार्थे । गवेधु पु० गवे धीयते धाञ् - धारणे कु । ( गडगडे ) धान्यभ है, गवेशको स्वी० न० । गवामीशः गोरचः तथाभूतः द्रव कायति क क गौरा० ङीष् | ( गोरच चाकुलिया) लताभ दे | गवेष अन्वेषणे, प्रद० चुरा० काम० सेट् । गवेषथले छाजगवेषत | गवेषणा स्वी० गवेष - युच् टाप् । कान्वेषणे । ल्युट् वार्थे न० । गव्य त्रि० गोर्विकारः गवि भवं, गोर्हित े, गोरिदं, वा सर्वत्र यत् गोसम्बन्धिनि, गोर्हितादौ च । ज्यायां रागद्रव्य च न० | गव्यूति स्वी० गोति: । क्रोशइये क्रोशे च | गह गहने बद० ० उभ० सक० सेट् । गहयति ते अजगहत् त । गहन म० गाह-युच् पृ० खः । कामने, गहरे, दुःखे च । दुर्गमे दुष्प्रवेश च लि० । “गहना कर्मणोगतिः' इति गीत | 4 गवर पु० गाह–वरच् निः । निकुञ्ज । दम्भ, वने, रोदने, विषम For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy