SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ४.१ 1 गर्भापघातिनी स्त्री० गर्म सपहन्ति उप+हन--णिनि | गर्म धातिन्यां गवि । गर्मुत् स्त्री० गु-उति सुट च। खणे, लतायां, ( मयना.) टणगर्व मदे वा पर० सक० मैट । गर्वति अगर्वोत् । गर्व पु० गई-धज । अमिमाने, "ऐश्वर्थरूपतारुण्यकुलविद्यावल रपि | इष्टलाभादिनान्य प्रामवधा गई रिस इन्य कोऽवज्ञाभ दे च । गह निन्दायां वा चुरा० पच न्या. या सक० मेट । गर्हयते . अजगहत । पने भादिपम् । गह कुत्मायां भा० आम सक० सेट । गई ते अगहिए । गह वि० गई -ण्यत् । निन्दा, धमे च । गह्मवादिन वि० गर्दा वदति वद-णिनि । कुमितवादिनि कहदे । गल भक्षण साधे च भा० पर० सक० सेट गलरि अगालीत् । गल क्षारणे चुरा० अात्म सक० सेट । गालयते अजीगलत । गल पु० · गल-अच् कण्ठ ( गला ) सज्वरसे (धुना ) वाद्यमे दे, गडकमत्स्ये च । गलक पु० गल-बुन् । खल्पशकुलमत्थे । [ पिण्ड । गलकाबल पु० गले कम्बल एव | सानायां गवां गलस्थिते मांसगलगण्ड पु० ७त०। (गरगण्ड) रोगमे दे । गल ग्रह पु.“प्रारम्भानन्त र यत्र प्रत्यारम्भो न दृश्यते । गर्गादिसुनयः सर्वे तमेवाहर्गपाह' मिन्धक प्रत्यारम्भाभायवति पदार्थे, "क्षणपर्ल चतुर्थी च सप्तम्यादिदिनालयम् । “लयोदशीचतुष्कञ्च अष्टा वेते गलग्रहा" इत्य तो तिथ्यष्टके च। गलन्तिका स्त्री० गल- डीप बल्लार्थ कन् खल्वारिधारायुः । ___तायां (झारा) कर्कयो "देवे देया गलन्निकोत समतिः । . गल(ले स्तनी स्त्री० गले स्तनो यस्याः वा “ अलुम । ग्याम् । गलहस्त पु० गलेहसः 1 अपसारणार्थ गलेऽर्पिते हस्ते (गलाटिपि)। गला स्त्री॰ गर्ल-अच । लज्जालुलताभ दे, अलम्ब पायाश्च । गलित लि• गल-न । पतित वस्ने, च्युत, हस्तादितो भ्रष्टे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy