SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३८४ पा घटो वा दाहाकर्षित एव वा । रक्षा सम्मई जोवापि प्राण्यङ्गो. द्भवएव वेति" पञ्चविधकारणमेदात् घटचन्दमादौ च ।। गन्धकन्दक पु.. गन्ध+चर्य पाद्यष गन्धयुः कन्दोऽस्य कप । कोषधि। ... गन्धकचूर्ण • गन्धवप्रधानमः । (वारद) इति ख्याते पदार्थे । गन्धकाष्ठ न० गन्धयुक्त काठम् कर्म० । अगुरुचन्दने । गन्धकुटी खी० गन्धस्य कुटीवाभारः | पुरानामगन्धद्रव्य। . गन्धकुसुमा स्त्री. गन्धयुत कम यस्याः । ( गणियारी ) गणि कारीवछ । गन्धवति मटण । गन्धखडक न. गन्धस्य खेला या कप डलयोरेकत्वात् । ( वेणा ) गन्धजात न० गन्धो जातो यत । तेजपल। गन्धज्ञा स्त्री० गन्ध जानात्यनया घअर्थ क । नासिकायाम् । गन्धतैल न० गन्धयुक्तास्य चन्दनस्याग्निसंयोगेन जनित तेलम् । यन्त्र पाकेन जनिते तेले । (प्रातर) प्रतौ । गन्धत्वच स्त्री० गन्धान्विता त्वा यथाः । एलायाम् । गन्धदला स्त्री० गन्धयुक्त दल यस्खाः । अजमोदायाम् । गन्धन १० गन्ध-भावादिषु ल्य ट् । उत्साहे, प्रकाशने, सूचने, हिं मायाञ्च । गन्धनाकुली स्त्री० गन्धान्विता नाकुखी राक्षा | रानाभेदे । गधनिलया सी० गन्धस्य निलयो यन । नवपालिकायाम् । गन्धपत्र पु० गन्धयुक्त पत्र यस्याः । तुलखाम् । पठीभेदे स्त्री० । गन्धपत्रिका स्त्री. गन्धयुक्त पत्र यस्याः कम् कापि अत एवम् । अजमोदायाम् । [याम्, अम्बतायाम्, अजमोदायाञ्च । गन्धपत्री स्त्री० गन्धयुक्त पत्र यस्याः गौरा० डीए । अश्वगन्धागन्धपलाशिका स्त्री० गन्धयुकं पलायं यस्याः कम् । हरिद्रायाम् । गन्धपाषाण पु० गन्धयुक्तः पाषाणः । गन्धके । गन्धपुष्प पु० गन्धःपुष्पेषु यस्याः । वेतसे, अक्षोटबछे, बडवारे अ.. शोके च । के यां, गणिकारीचेच स्त्री• टाम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy