________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ३८३ ]
गण्डूपद पु० गण्ड युक्तानि पदानि यस्य । (कें पो) किञ्चिलुके
जातौ ङीप् ।
•
Acharya Shri Kailassagarsuri Gyanmandir
चजव
गण्डूष पु० गडि ऊष्न् । मुखपूरणयोग्ये तोये "गजाय गण्ड मिति कुमारः । करिहस्ताये, प्रकृत्या प्रमिते जले, कराङ्गतौ च । गएय त्रिगण लब्धा गण+यत्, गण: यत् वा । गण संख्यानं लब्धरि, गणनीये च । [ भावे । गमने ।' गत वि० गम-त । जाते, प्राप्त े, यात्, लब्ध े, प्रतित, समाप्त च । गतागत न० गत चागतच इ० । यातायात "गतागत' कामकारा लभन्ते” इति गीता । गतञ्चागतञ्च यत्र । पश्चिगति दे । गतार्त्तवा स्त्री० तोरयमार्त्तवः तत्फल गर्भादि च गत श्रार्त्तवो यस्याः । बन्ध्यायाम् वृद्धाया ।
गति स्त्री० गम-भवादौ क्तिन् । गमने, मधि, ज्ञाने, दशायां, लायाम्, उपाये, नाडीव्रणपथे, कम फले, प्राप्तौ च ।
गद् पु०गद-काच् । श्रीकृष्णानुज े, रोगे च । भावेक । कथने, विषे च । गदा स्त्री० ० गद-अच् टाप् । स्वनामख्याते लौहादिकीलिते, लौहमवे वास्तुभ दे पाटलावत् च ।
गदाग्रज ५० त० श्रीकृष्ण ।
गधाधर पु० गदां धरतीति टच् ६ त | श्रीकृष्ण । गदाराति पु० ७ ० औषधे । [तइति लि० । गहद प्र० गदित्यव्यक्त गदति क, काच् वा व्ययक्तास्फ ुटशब्द े गङ्गदध्वनि पु० गङ्गदः कफादिनाऽव्यक्तः ध्वनिः। हर्षशोकादिना सकफ ेन वायुनां यथा स्थानानुच्चारणात् संजाते काव्यक्तध्वनौ । तद्दति वि गद्य त्रिग्गद-यत् । कथनीये । पद्यभिख कविकते व्यपादे पदसमूहे न० । गन्त्री स्त्री० ० गम्यतेऽनया छन् ङीप् । दृषवहनीये शकटे । गन्तीरथ पु० गन्त्री रथ द्रव अभीष्टस्थान प्रापकत्वात् । शकटें | गन्ध द्रोहे चुरा० वा० काक० सेट् । गम्यते जगवत | गन्ध पु० गन्ध-अच् । सम्बन्धे, लेशे, गभ्वके, गर्बे, शोमाञ्जने, टष्टचन्दनादीनां घ्राणपाद्य े गुणभेदे स च गन्धः पञ्चविधः “चूपकृतो
For Private And Personal Use Only
या