________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३८५ गन्धफल पु० गन्धयुज फर बखः । दिल्ल, कपित्ये च । विदायाँ
प्रतक्याच बी० टाप । बिनौली कोपः। गन्धबन्धु शु ६० लाचले। गन्धभद्रा सी गन्धेन देवमालमतने भद्र वयाः ५०(गन्धमादाब)
तामेदे। गन्धभाड पु. गन्धख माण्ड । (गन्धमादाख) खताभेदे । गन्धमांसीसी० नम्बबुता मांसी कर्म० ।- जटामांसीम है। गन्धमादन पु०:० गोन भादयति मद-णिच् य । पर्वत है।
अमरे, वागरे, गन्धके च पु० । गन्धमादिनी स्त्री० गन्धेन भादयति मद-णि-णिनि । लाक्षायाम, मुरानामगन्धद्रव्ये च।
द्रव्य। गन्धमालिनी स्त्री. गन्धमालाऽस्यथा अनि'। सरानामगनगन्धमुखा स्त्री० गन्धो मुखेसाः हान्दाम् (हुचा)। गन्धमुण्ड पु० गन्ध मण्डति मुण्ड+तत्कारोति णिच-बाण । (गन्य- भादास) सताने दे। . गन्धमूल पु० गन्धो मूले यस्य । शल्लकीहक्ष-शयाम् । पु० स्त्री०
वा डीम् । खार्थे कनु अावार्थे । गन्धमृग पु० गन्धप्रधानो मृगः । गन्धयोनौ कस्त रोमगे । . गन्धराज न० गन्धेन राजते राज-अच। चन्द में, कर्णाली
खनामखाते पुष्पहच गन्धराजी स्त्री० गन्धागा राखी टच डीम् । मखीगन्धद्रव्ये । गन्धर्व पु० गश्चमति अर्ब-गतो अच् शक० । मृगर्भ दे, अश्व, - कोकिले, स्वर्गगायके देवयोनिभे दे, गायनमात्रे च । गन्धर्वनगर पु० न० गन्धर्वाणां नगरमिव । सुन्याधिष्ठाने पुराकार
नीलपातादिमेघरचनामदे, इन्द्रजाक्षे च । गन्धर्बप्लरमण्यत्र ।। गन्धर्वलोक पु० ६त.। गुहालोकोपरि विद्यापरलोकयाधी
निविष्ट स्थाने । गन्धर्ववेद पु०६०। सामवेदस्योपवेदे सङ्गीतविद्यायाम् ।
For Private And Personal Use Only