________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वति लि० । तत्र पुंसि क्लीवे च (अनिज गति)। [मिनि च | अतिजव त्रि. अतिशयितो जवो यस्य ब० । अतिवेगवति । द्रुतगाअतिजागर पु० अतिशयितो जागरो निद्राराहित्य यस्य ब० नील
बके पक्षिणि तस्य सर्वदा जागरूकत्वात् । निद्राराहित्यवति लि। अतिडीन न० अतकात डोनं पक्षिगतिभेन्ट प्रा० स० । पशिणाम्
अतिदीर्घगमने । अतितरम् अव्य. अति+तर-तत: प्रामु | अत्यताति गरे । अतितीक्ष्ण त्रि. अतिशयेन तोक्षणः कटुरको यस्य व० । मरी चादौ ।
(सजना) इति प्रसिद्ध शोभाञ्जने पु० । अतितीत्रा स्ली • अति रान तीमा पाकादौ दुजरत्वात् प्रा०म०। पन्थि
मत्या (गाट दूर्चा) इति ख्यातायां दूर्वायाम् । अतितीन गुण के लि० अतिथि पु० अतति गच्छति न तष्ठति अत इयिन् | अध्वयोगेन
आगन्तुके ग्टहागते, विषये च तस्य इन्द्रियेषु संसर्गमालकाले एक
चेतसि स्थिति ! तरकालमिति गतिरनुमीयते । अतिथिस पर्या स्त्री जाति धीनां सपर्या पूजनम् मपरधातुः कण्ड दिः
यक ततो अङ् । प्रत्यक्ष ग्टहस्थस्य कर्तव्यपञ्चयजनध्य मनुष्य य
जतथिपूजनादौ । अतिधिपूजादयोऽन्यत्र स्त्री । अतिदिष्ट 1ि0 अति -दिश-क । अति दे शम्य कमगि। य या प्रकृतिवन
विकृतिः कर्तव्य नि वाक्य न प्रतिभूत दर्शयागादेरङ्ग कार्याणि प्रया. जादी न पिक्व नौ पश्व दियागेऽतिदे यन्ने । कातिदेशो नाम इतरधर्मस्य दूतर रिजन प्रयोगाय प्राप्तिः इति मीमांसायां स्थित ।
करगा व्युत्पतमा तदुप देगावाकामपि तथा । अतिदोप्य पु० अतिप्रन टीयते अति-दोप-कर्तरि यत् । रजा दिल के
लालविता इति ख्याते तु । अति दे छु० ग्रन-दश-घज । प्रतिदियब्दार्थ-व्याख्यातको
। अतिदिहते जेनेति करण ज तत्प्रतिपादकवाक्येऽपि । अतिधचन् पु० अतिरिक्त धनुर्यख ३० धनुप्रोऽनङ् । उत्कृइधर्यु
'योधे । ममस्य नतिजाम की रिणि वि० ।
For Private And Personal Use Only