________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३३ ]
अतस पु. अत - गसौ असन् । वाते ) सातत्यार्थात् अत-असच । प्रा.
त्मनि । गौरादित्वात् डीधि | तिसि, मसिना इति ख्याते अतसी
दृज्ञ । तत्स्मृनजाते क्षौलवस्त्र न० । अति अध्य० अन-इन् । वजावाम् ,उत्कर्ष, अतिक्रमणे, अतिशये च । अतिक्रय लि. अतिझान्तः कथाम | कथनायोग्ये, अश्रद्देये, नष्टे च । अतिकन्दक पु० अतिरिक्तः कन्दः यस्य ब० । हस्ति कन्द नामके वृक्ष । अतिकेशर प. अतिरिक्तानि केशराण्यस्य ब० । कुजकक्ष । अतिकम पु. अति-क्रम घज, ह्रस्वः । उल्लङ्घने । अतिक्रान्तः क्रम__ मिति प्रादि स० । क्रमोहडने त्रि० । अतिगण्ड पु० परिभाषया विष्कम्भावधि पठे योगे । अतिगन्ध पु० अतिशयितो गन्धो यस्य ब० । चम्पकने । अतिशयि
तगन्धवति वि०। अति वरा स्त्री० अतिक्रम्य चरति दुर्गभूमिजात त्वात् दुष्पापत्वाच्च अति+
चर - लाच । पद्म नारिगीच उत्तरदेशमवे,तत् पाये पद्माभति. शब्द दर्शनात् स्थलपद्मिन्यामिति केचित् । तिवार पु० अतिशयेन चारः अतिक्रम्य वा चारः अति+चर घञ ।
अतिशयितगमने, ज्योति शास्त्र प्रसिद्धे मङ्गलादिग्रहपञ्चकस्य सूर्यसंपर्क विशेषात्तत्तेजोऽसहिष्ण तया वक्रशीघ्रादिगत्या स्वस्वभोग्यकालमल्ल सत्र राश्यन्नरगमने, अस्य विथ पस्तु वाचस्पत्याभिधाने दर्श
यिष्यते। [क्रम्य अतिशयेन वा गन्तमाल त्रि. स्त्रियां डीम् । अतिचारिन् प० अति+चर-णिनि । पूर्वो कातिचारवति ग्रहे । अतिअतछत्र पु० अतिक्रान्त छत्रम् प्रादि० स० । (छातिया) इति प्रसि
स्थल रणविशेषे, (तालमारना)दूति प्रसिधे जलटणभेदे च | स्वार्थ क | अतिछलकोऽपीति तत्रार्थ। छत्राकारपत्नपव्यवति (सुल फा) इति प्रसिद्दे शाकभ दे स्त्री .। क्षीरस्वामिमते छला इत्येव नाम ।
छत्रातिक्रमकारिणि त्रि०। अतिक्रमेऽव्ययी। छत्रातिक्रमे अव्यः । अतिज गती (ति) स्त्री० अतिक्रान्ता जगतीं हादशाक्षरपादां वृत्ति
प्रा० स० । त्रयोदशाक्षरपादके छ दोभेदे | जगतों भुवनमतिकान्त
For Private And Personal Use Only