________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३५ ]
प्रतिकृति स्त्री यतिक्राना कृतिम् अष्टादशाचारपादिकां वृत्ति ? प्रा०व० । ऊनविंशत्यच्तरपादके छन्दोभेदे | धृतिधैर्य सन्तोषो वा । श्रतिक्रमकारिणि वि० ।
अतिनु (नौ) त्रि० व्यतिक्रान्तोनावम् प्रा०म० क्लीने ह्रस्वः । नौकातिक्रमकारिणि । पुंसि स्त्रियां च प्रतिनौ: ।
अतिपतन न० प्रति- पत - ल्युट् | अतिक्रमे, ग्रत्यये च । व्या०स०
पातातिकान्नरिति । [ स० । पत्ति सेनामतिक्रान्ते लि० । अतिपत्ति स्वी०ति-पद क्तिन् । अनिष्पत्तौ अतिक्रमे च । चात्या ० अति विश्रुति+पद व व व्यतिक्रान्न े । श्रत्या०स०| पत्त्रातिक्रान्ते लि अतिपथिन् पु० व्यतिशयितः सुन्दरः पन्याः प्रा०स० व्यतेः पूजार्थत्वात् न समासान्तः । सत्पथे ।
अतिपातक
न० यतिक्रान्तो ऽत्यन्तदुष्टत्वेो नान्यत् पातकं प्रा०स० । पुंसां मातृस्नुषादुहितृगमनजन्ये स्त्रीणाञ्च पुत्रपिष्टश्वशुरगमनजन्ये पातकविशेषे । पातकमतिक्रान्तवति पुण्यशीले लि० | [ काले । अतिप्रगे चव्य० प्रति प्रगीयतेऽस्मिन् काले गं के । कात्यन्तप्रातः अतिप्रश्न ५० प्रति+प्रच्छ नङ् । निरुत्तरप्रश्ने | अतिक्ति स्त्री० काति-प्र-मन्ज क्तिन् । अत्यन्तासक्तौ प्रसङ्गमतिकम्यान्य संबन्ध व्यतिप्रसङ्गे च । लच्ये लक्षच संबन्धः
.
प्रसङ्गः
लच्य तत्सम्बन्धोऽतिप्रसङ्गः । अत्या०स० । प्रसङ्गमतिक्रान्तयति लि० अतिप्रसङ्ग पु०प्रति प्रसन्ज घञ् । व्यतिप्रसक्तिपदार्थे | अतिबल लि० अतिशयितं बलं यस्य ब० । प्रतिशयितबचवति । व्यतिशयितं बलं यस्याः ५ ब० | अन्य तब बाधायिकायां पोतवर्णायां (वेडियाला) इति ख्यातायां लतायां, विश्वामित्रेण कशाश्वमुनितः शिक्षिते रामाय दत्ते विद्याभेदे च स्त्री । काविशयितं बलम् प्रा०त० | व्यत्यन्ते बले, सामथ्यें", सैन्ये च नः |
अतिभूमि स्त्री० प्रतिशयिता भूमिर्मर्यादा प्रा०स० | अतिमर्य्यादाविक्रमेऽव्ययी० । मर्यादातिक्रमेऽव्य० ।
याम्, व्याधिक्ये च । यया० स० । भूमिं भुवं मर्यादां वातिक्रान्तवति ६ि० ।
For Private And Personal Use Only