SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ३८२ ] Acharya Shri Kailassagarsuri Gyanmandir गणिकारी खार्थे के हखः । (गणियारी) । द्रुमे । कनमा गणिकारीत्यप्यत्र | गणित न० गण-भावे त । गणने । करणे क्त । व्यक्ताव्यक्तरूपे अङ्कशास्त्रे । कर्मणि । लतगणने संख्माते लि० । D गणेय लि० गण- एय । गणनीये । गणेव लि० गद्य - एक । कर्णिकार, हस्तिन्य, वेश्यायाश्च । गणेश पु० गणानामीशः । ख नामख्याते देने, शिवे, 1 1 गण्ड पु० गঙि-अच् । हस्तिकपोले, कपोलमाल, गण्डके, (गाण्डार) चिह्न े, बोब्यङ्ग े, पिठके, वीरे, इयभूषणे, हुहुदे, स्फोटके, ग्रन्थौ ज्योतिषोक्त विष्कम्भादिमध्ये योगर्भ दे, त्याजेन वैवाहिक जन्मलग्नस्थे अश्विन्यादितारादण्डभ ेदे च । गण्डक पु० गण्ड+स्वार्थे कन् । स्वनामख्याते पशौ (गण्डोर) संख्याभदे, अन्तराये, व्यवच्छेदे च । गण्डकारो स्त्री॰ गण्ड ग्रन्थिं भग्नसंयोजनरूपं सन्धिं करोति - काथ उप् (हातजोड़ा) वराहक्रान्तायामोषधौ । गण्डी स्वी० "गण्डक्याचकदेशे च भारपामशिलास्थल" मित्युत नदी दे । [ याम् । ग एंड कोशिला स्त्री० गण्डक्यामुत्पन्ना शिला | शालग्राम शिलागण्डगाच न० गण्डाः स्फोटका गात्रे ऽवयवे यस्य (आता) सीताफले | गण्डदूर्वा स्त्रो० मण्डयुक्ता ग्रन्थिमती दूर्वा (गाटदूर्वा) । दुर्वाभेदॆ । गण्डमाला बी० गरुडानां स्फोटकानां माला । 'स्यान्गण्डमाला 'बहुभिव गण्ड रिक्व तलक्षणे रोगभ ेदे | 1 गण्डमालिका स्त्री० गण्डानां ग्रन्यीनां माला यस्य वा कम्त इत्वम् । लज्जालुवृत े । गण्डलेखा खी लिख्यते ऽत्र लेखा स्थली गण्डः स्थलीव | प्रशस्तगण्डस्थल्याम् | गण्डभित्त्यादयोऽध्यत्र | [ ललाटे च । गण्डशैल ५० शैलस्य गण्ड द्रव, राज०स०॥ पर्वतात्पतित ेषु स्यूलोपलेषु गण्डु ५० स्त्री॰ गडि–उ | यन्बो, उपधाने च । स्त्रीले वा उड For Private And Personal Use Only "
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy