SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३८१ गडडरि(लि)का स्त्री० गडर (ल) मेषमनुधावति ठन् । मेषानुगन्ल्यां मेषपढौ । तत्माहश्यादविच्छिन्न गतौ । गण संस्थाने अद० चु० उभ० सक० सेट । गण्यति ते अजीगणत् त अजगणत् त । गण पु० गण-घा अच् वा। शिवानुचरे भूते, समूहे, संख्यायां, (गजसंख्या २७ रथसंख्या २७ अश्वसंख्या ८१ पदातिसंख्या १२५ ) एवं संस्थान्वितायां सेनावाम, एक विकरणमे दमासेदुध भाद्यदादिधानां समूहे, ज्योतिषोत देवादिलं नक्षत्राणां समूहे छन्दोमन्थोक्न षु वर्णत्रयात्मकेषु भयरादिषु बहस च । गणक पु० गणयति-एषु ल । दैव । गणदेवता स्त्री० गण: मन् गणीभूय वा देवता । संहत्य दैवत्यं प्राप्त घ "बादित्या बादश प्रोता विश्वे देवा दश स्मृताः । वसववाटसंख्याताः षट निशत् तुषिता मताः । बाभाखराचलः षष्टि ता: पञ्चाशदूनकाः । महाराजिकनामानो छ गते विंशतिस्तथा । साध्या द्वादशविख्याता सदा कादश स्मृता यत तत्तम लाभे. दान्वितेषु धादित्यादिषु । [कादवोऽप्यन । गणनाथ पु० गणानां प्रमथादीनां नाथ: । गलेशे शिवे च गणनायगणगन न० गणानां रात्रीणां समाहारः। गणशब्दस्य संख्यावत्वात् हिगुस० षचसमा० । राबिन्द । गणरुप पु० गणा वइमि रूपाण्यस्य । चर्कवच । गणशस् अव्य. गणान-गवान् रति मण+शस् । बडश इत्यर्थे । गणहासक पु० गणान् हासयति हस-शि-रानुस् । चोरनाममन्ध। गणान्न न० गणायोत्सृष्टं, गणानां वाग्यम् । मठादौ बहुजनाहेथे नोत् सृष्टाने, बहुखामिकेब. "गणा गपिकाचवेति मना निषिवानमध्ये गणितम् । गणिका स्त्री० गणः समूहोऽस्त्यस्याः भवन ठन् । वेश्यायाम्, चित्ताकर्षकत्वात् युथिकायाम् (युर) इजिन्याञ्च । गणिकारिका खी० गणनं गणि गप-तं करोति श्रण डोपा For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy