________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३८१
गडडरि(लि)का स्त्री० गडर (ल) मेषमनुधावति ठन् । मेषानुगन्ल्यां
मेषपढौ । तत्माहश्यादविच्छिन्न गतौ । गण संस्थाने अद० चु० उभ० सक० सेट । गण्यति ते अजीगणत्
त अजगणत् त । गण पु० गण-घा अच् वा। शिवानुचरे भूते, समूहे, संख्यायां,
(गजसंख्या २७ रथसंख्या २७ अश्वसंख्या ८१ पदातिसंख्या १२५ ) एवं संस्थान्वितायां सेनावाम, एक विकरणमे दमासेदुध भाद्यदादिधानां समूहे, ज्योतिषोत देवादिलं नक्षत्राणां
समूहे छन्दोमन्थोक्न षु वर्णत्रयात्मकेषु भयरादिषु बहस च । गणक पु० गणयति-एषु ल । दैव । गणदेवता स्त्री० गण: मन् गणीभूय वा देवता । संहत्य दैवत्यं
प्राप्त घ "बादित्या बादश प्रोता विश्वे देवा दश स्मृताः । वसववाटसंख्याताः षट निशत् तुषिता मताः । बाभाखराचलः षष्टि
ता: पञ्चाशदूनकाः । महाराजिकनामानो छ गते विंशतिस्तथा । साध्या द्वादशविख्याता सदा कादश स्मृता यत तत्तम लाभे. दान्वितेषु धादित्यादिषु ।
[कादवोऽप्यन । गणनाथ पु० गणानां प्रमथादीनां नाथ: । गलेशे शिवे च गणनायगणगन न० गणानां रात्रीणां समाहारः। गणशब्दस्य संख्यावत्वात्
हिगुस० षचसमा० । राबिन्द । गणरुप पु० गणा वइमि रूपाण्यस्य । चर्कवच । गणशस् अव्य. गणान-गवान् रति मण+शस् । बडश इत्यर्थे । गणहासक पु० गणान् हासयति हस-शि-रानुस् । चोरनाममन्ध। गणान्न न० गणायोत्सृष्टं, गणानां वाग्यम् । मठादौ बहुजनाहेथे
नोत् सृष्टाने, बहुखामिकेब. "गणा गपिकाचवेति मना
निषिवानमध्ये गणितम् । गणिका स्त्री० गणः समूहोऽस्त्यस्याः भवन ठन् । वेश्यायाम्,
चित्ताकर्षकत्वात् युथिकायाम् (युर) इजिन्याञ्च । गणिकारिका खी० गणनं गणि गप-तं करोति श्रण डोपा
For Private And Personal Use Only