SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३८.] गजसाय 40 गज हस्तिनामकरण सहित वायो यस्य । - हस्तिनापुर ( दिल्ली)। . [हसिपालके । गजाजीव पु० गजेशलालमादिभिराजीयते जीव-अच् । गजानन पु० गजस्येवाननं वस्य । गणेथे हि शनिया छिन्त्रमा स्तकः पश्चात् गजमत केन तन्मुखमिति पुराणम् । गजारोह पु. गजमारोहति शह-कास हस्तिपाले (माइत) । गजा(दाशन पु० गजरश्य (चोते कर्मणि युट । अश्वस्थ मे । समक्या खो० डीप ।। [मजायमप्यत्र । गजाह्न २० गजसहिता आता यख शाक। हस्तिनापुरे । गजेठा स्त्री. गजानामिष्टा । विदार्थाम् ( भूमिकुमाण्डे )। गच पु० गजि-घा । अवज्ञायाम् । वाधारे घज । भाण्डागारे खनौ, कोणगारे च । पामरग्टहे, हस्थाने, मदभाण्ड, मदिराग्ट हे च स्त्री० टाप् । गड सेके भा० पर० सक० सेट घटा० । गडति अगाडीत् अगडीत् । गडति - । . गड वदनैकदेशे ( गण्डनव्यापारे ) इदित् भा० पर० . अक० सेट । गण्डति अगण्डीत् । गड पु० गड-अञ्च । मत्स्यभेदे (गडुइ) विन, परिखायां, व्यय. धाने, देशभ दे.च । खार्थे कन् गर (मत्स्ये)। गडदेशज २० गडदेथे शाम्बरदेशे जायते जन-ड। शाम्बर लवणे । गडि(लि) पु० गड(ल)-न् । पति सामर्थ दुष्टतया भारवहन भीत्या शयाने (गद्ये) गवादौ "सुखं व पिति गोगडि(लि) रिति । गड़ पु. गड-उ। गौगे घाटामखकयोर्मध्य मांसवई के रोगे, गलगण्डे, कूज, शल्यास्त्र विषमपन्यौ च काव्यान्तर्गडुभ तत्वा बालङ्कारः प्रहेखिकेति साहि १०५०। गडुर(ल) पु० गडः कुअरोगोऽस्यस्य र ल वा । कुञ्ज। गडेर पु० गड-एरक् । मेषे (माडोल) । गडर(ल) पु० गड-डर (डल) वा डस्य नेत्रम् । मेले । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy