________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३८८]
अग्नौ निधिनस्य शिववीर्य स्ख सोढुमशक्यतया अग्निमा गङ्गाया
संक्रमणे समाजात ति पुराणकथा । गङ्गाधर पु• गङ्गा धरति घन-अच् त । शिवे, सहि, जटाया
तामधारयदिति पुराणम् । समुद्र च । गच्छ पु० गम-श । द्रुमे, लीलावतीप्रसिद्ध शङ्काभेदे च । गज मदेखने च भा०पर अक० सेट् । मजति अगामीत्-अगजीत । गज वने भा० दित पर० अक० सेट् । गजति अगीत । गज पु० गज-अच् । हस्तिनि, अष्टसंख्यायां दिग्गजामामत्वात्
तथात्वम् । “अरत्नीनां शतान्यष्टावक षञ्चधिकानि च। गलप्रमाएमाख्यात" मित्य के "साधारणनवाजुल्या विशदङ्गलिको गज" इत्य के च परिमाणम दे, ज्योतिषोक्त वास्तु दे, वैद्यकोने
गजपुटारखे गर्त दे च । गजच्छाया स्त्री० “यदेन्दुः पिटदैवत्ये सूर्यश्चैव करेस्थितः । याम्या
तिथिर्भवेत् सा हि गजच्छायेति कीर्तितेत्यु त, "आष्णपई बयोदश्यां मधासिन्दुकरे रविः । यदा तदा गजच्छाये"त्य तच योगभेदे "द्विगुणा ह्यात्मनश्छाया दर्थे स्थादपराहिको गजच्छायेति
सा प्रोतव्य त दर्शापरा च । गजता स्त्री० गजानां समूहः तल । हस्तिसमूहे । गजदन्त पु० गजख दन्तावित दन्तायस्य | गलेशे। हस्तिदन्नतुल्य
दन्तवति लि. |त. करिदन्त पु० . गजपिप्पली स्त्री० गजोपपदा पिप्पली शाक० । स्वनामख्यातायां
पिप्पल्याम् ।. .. [रत्यक औषधपाकार्थे गर्त मे दे । गजपुट पु. “हस्तप्रमाणो गर्यो यः पुटः स तु गजाहव" । । गजप्रिया स्त्री०६त । शल्लकोद्र,मे । गजबन्धनी स्त्री. गजा बध्यन्त सत्र न्यु र डीप् । हतिबन्धन
शालाम् ( हातिशाला) । गजभच्या स्त्री. गजै च्या । यहाकी मे। गजवल्लभा खी० ईत। बड़वीजायां गिरिकदल्यां, मचक्याच
For Private And Personal Use Only