SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३८] खेव सेवने भा. छा० सक० मेट। खेरते बोषिष्ट अचिश्वत । खेसर पु० से बाकापाव शीप्रमाभिावात् करति स-ट अलुक स०॥ • गईभादवीजाते बचाई मीनाले वा कायतरे पराभेदे । खै स्थैर्ये अक. सबने हिंसायाञ्च सकभा. पर० अनिट, । खायति अखासीत् । खोट मतिप्रतिधात भा० पर० स० सैटे । खोटति असोटीत् । खोट छपे अद० चु० उभ०सक • सेट । सोठयति ते बचुसोटत । खोटि(टी) स्त्री० खोट रवा डीम् । परायां खियां, पालकीच च । खोड गतिप्रतिधाते भा० पर० स० सेट, । सोडति अखोडीत् । अचुखोडत् त । खोड छपे अद० चु० उभ सक० सट खोडयति ते अचुखोडत् त । खोड वि० खोड गतिप्रतिघाते अच् । सने (खोडा)। खोर गतिवैकल्ये न्या. पर० सक० सेट् । खोरति अखोरीत् अचु___ खोरस् त । [अचुखोलत् त । खोल गतिवैकल्य भा. पर० स० सेट् । खोलति अखोलीत् खोर(ल) लि. खोर(ख) अच् । खो। खात लि• ख्या-। स्वातियुक्त, कथिते च । स्था कथने अदा० पर, सक० सेट् । आई धातुकमालविषयोऽयम् । ख्याति स्त्री० ख्या+निन् । प्रशंसायाम्, प्रसिद्धौ, कथने च । ग पु० गै-क । गन्धर्व, गणेथे, छन्दोमन्थोक्ने एकगुरुवर्ण च । गगन न० गम-युच् गोऽन्तादेशः । गत्व प्रामादिकम् । आकाशे । गगनध्वज पु० गगनस्य ध्वजव | मेघे, सूर्ये च । गगनेचर पु० गगने परति घर-उक् । सूर्यादिपहे, नक्षत्रे च । गग्ध हसने भा० पर० सक० सेट् । गग्धति अगग्धीस् । गङ्गा खी० गम-गन् । खनामख्याते नदीमे दे । गङ्गाज पु० गङ्गायां जायते जन- । भीम, कार्नि केये च सहि For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy