SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३८७] खुड भेदने चुरा०उभ० इदित् सक०सेट | खुण्डयति ते अभुखुण्डत-त । खुर विलेखने उदा० पर० एक० सेट । सुरति अखोरीत्। खुर पु० खुर-क | खनामस्खाते पभूनां शफ कोलदले, नसीनाम: गन्धद्रव्ये, नापितान', खट्रवादीनां पादे च (खुरा)। खुरक पु० खुर इष कायति के-क | तिलवृक्ष । खुरणस(स) वि० खुर इव नासिकाऽथ नसादेशः वा अन्त्य लोपः रणत्वञ्च । चिपिटनासिके । खुरली स्त्री० खुर दूब लाति ला-क गौरा० डीम् । शराभ्यासे खुरालिक पु. खुराणामाखिभिः कायति प्रकाशते के-क। (भांड ) __ नापितास्वभाण्ड', नाराचान, उपधाने च । खु(ख)ह क्रीड़ायां भा० श्रा का क० सेट । सुखोई ते अखु(साहिट । खेचर पु० खे चरति घर-3 अलुक्स ० । शिवे, सूर्यादियहे, विद्या धरे च स्त्रियां डोप् । "चित्र हरति खे यस्मात् जिहा परति खे गता । शेरन्तर्गता जिला खेचरी नाम मुद्रिका इति तन्त्रोक्त मुद्राभेदे स्त्रो। खेट भोजने अद० चु० उभ० सक० सेट । खेष्टयति ते अचिखेटत्त । खेऽट पु० खेऽटति । सशंदिय हे, “यमित जे स्थिताः खेऽटा" इति ज्योतिषम् । कर्फ, पामभेदे च । मृगयायां पु० न० । अधमे वि० । कर्मणि टणे च म० ।। खेटक पु० खेट-एल् । फल के (टान) खेटक पूर्णचापञ्चेति दुर्गाध्यानम् । खेड भोजमे अद० चु० उभ सक० सेट । खेडयति ते अचखेडत्-त । खेद पु० सिद-पम् । शोके, अपशबताया। खेदिनी स्त्री० खेदयति खिद पिच-णिनि । अशनपूर्णीद मे | खेय न० खन-यत् । परिखायाम् (गडखाइ) खननीये विक खेल चालने गत्याच्च भा० पर० सक० सेट । खेति अखेलीत् । चचिखलत् त। शारिफलके स्त्री०। खेलन न० खेल-ल्युट । क्रीड़ायाम् । आधारे ल्युट, डीप् । खेला स्त्रो० खेल-छ। क्रीड़ायाम् । . For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy