________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २८६ ]
कायति कै - क । व्यधमस्से (ऋण) यात (द) को विप्त होम: लग्नको वित्तवान् यदा” इति स्मृतिः ।
खातभू स्त्री०. खातस्य भूः स्थानम् । परिखायाम्, कल्पकूपे च । खाद भचर्ण स्वा० पर० स० सेट् । खादति श्रखादीत् । खादक पु० खादति खाद - खुल् । माह के अधमर्णे "खादको भचके वि० ।
वित्तहीनः खादु” इति स्मृतिः । खादिर त्रि० खदिरख विकारः श्रञ् । खदिरकाटनिर्मिते यूपादौ "खादिरे पशुं बध्नाति खादिर की कामस्येति श्रुतिः । यदिरनिर्व्यासे (खएर) पु० | [यरूपे धान्यादिमानभेदे | खार) स्त्री०खमाराति रा क गौरा० ङीष् वा हस्खः । द्रोणचतुष्टखारीक त्रि• खार्थ्याम् वापः, खारोपरिमाणमस्य वा ब्रेकञ् । खारी1. मितधान्यवपनयोग्य क्षेत्र, खारोमिते धान्यादौ च । खिट भये भ्वा० पर० छाक० सेट् । खेटति काखेटीत् । खिद दैन्ये दिवा० रुधा० च यात्म०
खित्त । खिन्नः ।
क ० कानिट् । खिद्यते खिले [त्रखेत्सीत् खिन्नः | खिद परिषाते उदा० पर०क० कानिट् मुचादि । खिन्दति खिन्दतः । खिन्न वि० खिद-त । दैन्ययुक्त, अलसे, खेदयुक्त े च । खिल कप बादाने तुदा० पर० सक० सेट् । खिलति का खेलीत् । खिल त्रि० खिल-क । हलादिना अष्टे चेलादी सारतः संक्षिप्ते पूर्बत्रानुक्तपरिशिष्ट े, यथा ऋग्व ेदादौ श्रीक्तम्, यजुर्वेदे शिवसंकल्पादि, महाभारते हरिवंशः । खिलेषु हरिवंश इति पुष्पि- काव्याख्याने "खिलो नारायणः प्रोक्तस्तद्गुणा दूषवता इति नीलकण्ठ नोक्त ेः नारायणे च |
•
खु ध्वनौ भ्वा० व्यात्म० व्यक० व्यनिट् । खमते खोष्ट | खुज स्लेये भ्वा० पर० सक० सेट् । खोजति खोजीत् | खुज्जाक पु० खुज - खाक ४० । देवताड़ष्टच े ।
खुड खजे इदित् भ्वादि० श्रात्म० व्यक० सेट् । खुण्ड ते खुष्टि । वुड भेदने चुरा० उम० एक० सेट । खोडयति - ते प्रचुखोडत्-त |
For Private And Personal Use Only