SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३८५] खलीकार पु० अखलं खल करोति चि-- घञ् । अपकारे तत्क - रण े हि कालोऽपि खलो भवति | खलु अव्य० खल–उ । प्रत्र े, सामवने, कोलाय, माने, निषेधे, अनुनये, वाक्यस्य भूषणपूरणयो:, मिश्वये, हेतौ च | ख लेकपोत पु० खले धान्यमईनस्थाने यथा कपोता युगपत् पतन्ति एव ं विशेषणानामेकत्व युगपदन्वयरूपे न्यायभेदे । खलेवाली स्त्री० खले वाल्वन्त े चाल्यम्म दृषमा बस्याः । यस्यमई -- भूमिमध्यस्थे काठ (मेटिका ) | कर्मणि, खच्या स्त्रो० खलानां समूहः यत् । धान्यमनस्वानसमूहे । खल्ल पु० खलतोति किप् खल् त लाति वाक | वस्त्रभेदे, गत्त, चातके, इतौ (मशक) औषध नई नपाले च (खल) | खव सम्पत्तिपतितयोः - प्रादुर्भावे, क्रा० पर० क० सेट् । खाति अखात्रीत्-काखवीत् । खवाष्प न० ६० । रजम्बां व्याकाशात् निष्यन्दिनि जले हिमे (बोस) [ खश पु० देशभेदे, हिमालयप्रान्तैकदेशे, तद्देशस्खे " शनकैस्तु क्रिबालोपादिमाः चत्त्रियजातयः । दृषत्व' गता इत्युपक्रम्य मतुमा दर्शिते पतिते चत्रियभेदे च । खष बधे स्वा० पर० सक० सेट् । खषति | वखाषीत् व्यखषीत् । खस पु० खानि इन्द्रियाणि स्यति निश्चलीकरोति सो-क । ( खोस ) ( पाचड़ा ) रोगभेदे । [ (फिङ) खस्खस पु० (पोला) नामक फल्ले द्रुमभेदे यस्य निर्यासः अहिफ ेनः खाजिक ५० के व्याकाशे वीयते बज-घञ् ब्राजोगतिः सोऽखासि ठन् । लाजेषु (खडू) ईषवायुयोगे हि तेषामाकाशमतिः । खटि पु० स्त्री० खट-ईन । शवरथे । स्त्री० वा ङीप् सदुग्रहे । खाण्डव पु० इन्द्रप्रस्थनगर सचिक्कष्टस्य वने । [इति ऋतिः । खात म० खन–क्त । गत्ते, पुष्करिण्यादौ च “पूर्त्त खातादिकर्म च " खातक ५० जन-वन् खार्थे कन् (खार) परिखायाम् | खात इव ३३ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy