SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३८४ I खई देशमे स्वा० पर० स० सेट् । सहति · खर्पर ५० करंशब्दवत् पृ० खत्वम् पाचे भिक्षमाण्डे च धातु तत्यानभेदे च ० | खर्च (क) मा पसे । सर्व (र्च) ति कासव (ब) त् | ख) कार्य । कुज', 'निधिभेदे, संख्याभेदे (सहलकोटो) “ादमा सर्वनिखयें” इति बोलावतो तत्संख्याते च । नीचे, वामने चलि त् तरकारे, ते मिचापात्रे क ख) पु० ब (र्व) बटन् | "एकतो यन्त्र तु पानी नगर चैकतः स्थितम् । मिश्रं तु सर्व ( ) टोनाम नदीगिरिसमाकुल” - जिले पामे | खर्वशाख कि० खर्व्वा शाखा, हस्तपादादयोऽस्य । वामने, ह्रस्वशा सावति मे पु० 1 [लताफलभेदे । ख (ई) अम० खर्ब (र्व) ऊ तसा आयते जम-डं । ( खरमुज ) 2 खर्व गर्नेभ्वा पर० क० सेट् खर्वति व्यखर्वौत् । खल चलने वने च वा० घर० काम० मेट् । खलति बखालोत् । खल न० सब-अच् । धान्यमई मस्थाने, (खामार) भुवि, तिलकर के च (ल्) । नीचे, व्ाधमे, क्ररे च वि० । खे लीयते ली-ड | स्वय्यं । खं वस्रुतः जाति खाक | तमाल मे । खलति पु० खल सञ्चालमे प्रति ४० । इन्द्रलुप्तरोगे (माथारटाक) तद्दति लि० । [ ( फरास) । स्यानशोधनका रिपि खलपू त्रि ० स्खल ं भूमि ं पुनाति पू-किप् । 'खलाधारा स्त्री॰खच आधारो यस्या: । (तेलापोका) तैलपायिकाम् । खलि ५० बल-द्र । तलफीट्टे (खल) | खलि (लॉ) न पु० नखे मुख छिद्र लोन पृ० वा दुखः । काश्व मुखस्यायां कविकायां (कड़िबाल ) | खलिनो स्त्री० खजानां धान्यमई नस्यामानां समूहः इनि । धान्यम [ मत्प्रभेदे | स्थान संघे । खलिश पु० से आकाशे जलादूर्द्ध भागे विशति क । ( खलसा ) For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy