________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३८४ I
खई देशमे स्वा० पर० स० सेट् । सहति
·
खर्पर ५० करंशब्दवत् पृ० खत्वम्
पाचे भिक्षमाण्डे च धातु
तत्यानभेदे च ० |
खर्च (क) मा पसे । सर्व (र्च) ति कासव (ब) त् | ख) कार्य । कुज', 'निधिभेदे, संख्याभेदे (सहलकोटो) “ादमा सर्वनिखयें” इति बोलावतो तत्संख्याते च । नीचे, वामने चलि
त्
तरकारे, ते मिचापात्रे क
ख) पु० ब (र्व) बटन् | "एकतो यन्त्र तु पानी नगर चैकतः स्थितम् । मिश्रं तु सर्व ( ) टोनाम नदीगिरिसमाकुल” - जिले पामे |
खर्वशाख कि० खर्व्वा शाखा, हस्तपादादयोऽस्य । वामने, ह्रस्वशा सावति मे पु० 1 [लताफलभेदे ।
ख (ई) अम० खर्ब (र्व) ऊ तसा आयते जम-डं । ( खरमुज )
2
खर्व गर्नेभ्वा पर० क० सेट् खर्वति व्यखर्वौत् । खल चलने वने च वा० घर० काम० मेट् । खलति बखालोत् । खल न० सब-अच् । धान्यमई मस्थाने, (खामार) भुवि, तिलकर के च (ल्) । नीचे, व्ाधमे, क्ररे च वि० । खे लीयते ली-ड | स्वय्यं । खं वस्रुतः जाति खाक | तमाल मे ।
खलति पु० खल सञ्चालमे प्रति ४० । इन्द्रलुप्तरोगे (माथारटाक)
तद्दति लि० ।
[ ( फरास) ।
स्यानशोधनका रिपि
खलपू त्रि ० स्खल ं भूमि ं पुनाति पू-किप् । 'खलाधारा स्त्री॰खच आधारो यस्या: । (तेलापोका) तैलपायिकाम् । खलि ५० बल-द्र । तलफीट्टे (खल) |
खलि (लॉ) न पु० नखे मुख छिद्र लोन पृ० वा दुखः । काश्व मुखस्यायां कविकायां (कड़िबाल ) |
खलिनो स्त्री० खजानां धान्यमई नस्यामानां समूहः इनि । धान्यम
[ मत्प्रभेदे |
स्थान संघे । खलिश पु० से आकाशे जलादूर्द्ध भागे विशति क ।
( खलसा )
For Private And Personal Use Only