________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ३८२ ]
खरदूषण पु० खरडपं दूषणमुन्मादकता हेतुदोषो यब । धस्त रे ( धुतुरा) बच्चदोषे लि० । [fufa | cr | खरध्वंसिन् पु० खरं चरनामान राथल ध्वजयति धन्त-ख्रिच् खरनादिनी स्त्री. हर नदति मद-विनि । रेबुवानामनन्वगम्ये । खरपत्त्र पु० खराणि पत्राखस | थारूहुने, मसलनस्याश्च | गोजिह्वायां खो० टाप् ।
•
खरपत्रक पु० खरपत्त्र+संज्ञायां कन् । तिलकडुमे । खरपादाक्य ५० खरैः पादैर्मूलैरायः । कपित्यङ्गु मे ।
खरपुष्पा (ष्पी) स्त्री० खराणि पुष्पाण्यस्था वा ङीप् । वर्वराशा के ( बावुद्र तुलसी ) |
खरमक्षरी स्त्री॰ खरा मकरी यस्था गौरा ० ङीष् । अपामा 1 खरवल्लिका स्त्री० खरा वल्ली सेव स्वार्थ कन् | नागवलनाम् (प्रात) | खरशब्द पु० खर उमः शब्दोऽस्य | कुररखगे । ६० गई भन्द । कर्म्म० उपशब्द ।
Acharya Shri Kailassagarsuri Gyanmandir
खरस्वान्ध पु० स्वरः स्वभ्वोऽस्य । प्रियाल मे । स्त्री० । खराश्या स्त्री॰ खरैरश्यते भुज्यते बध-व । मयूरशिखायाम् (रुद्र
जटावता ) |
खरु पु० खन -कु रचान्नः देवः । दर्पे, अश्वे दन्त े, कामदेवे श्वेतवस् च । श्वेतवस्वति निषिरुचो, निर्दोषे, क्रूरे च लि० पतिम्बरायां कन्यायां स्त्री० ।
ख व्यथायां वक्र० मान ने सक० पर० सेट् । खनति सब्जीत् । खर्ज्जन न० ख - ल्युट् । कण्डयने । [हुच । खर्जु () स्त्री० बजे - उ या खङ् । कण्डयने, कोटभेदे, रीखज्जु ( ) न ० ख ' ( ) कण्डयन हन्ति हन टक् । चक्रम है,
(दादमईन) काकेंद्र मे च |
खर पु० ख राति पोका) (खेजर) ब्रुमभेदे रूय च नं० |
ने कण्डू ददाति । कोटभेदे (सूया० स्त्री० । स्त्रीत्व ङीप् । तत्फले,
For Private And Personal Use Only