SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३२ । अणिमन् पु० अणोर्मात्रः अणु + इममिव । सूक्ष्म त्य' सूक्ष्म परिमाण', ऐश्वर्यभेदे च यशात् स्वक्ष्मीभूय सर्व व गन्तु शनोति । ऐन्यास च "अणिमा लघिमा प्राप्तिः प्राकाम्य महिमा तथा । ईशित्व च यशित्वञ्च तथा कामावमायिना” दूय क्लानि । एतषां स्वरूपाणि ऐश्वर्य पदार्थनिरूपण वच्यन्न । अशीयस् त्रि० अणु + ईयसु । अतिसूक्ष्म 'अणोरणीयान् महतो म. हीयानिनि" श्रुतिः । स्त्रियाम् ड.प । अगु त्रि० अण-उन् । च्चु द्र, सूक्ष्म परिमा गति, द्रव्य , ले। च । स्वि याम् लावी च । (चिना, काडनी, श्यामा) प्रभृति सूक्ष्म धान्य पु० श्रा क त्रि. अणु +निवृण । स्वार्थ क । सूक्ष्म अल्प क । न है । श्रणु भा स्त्री. अखी सूक्ष्मा मा दीप्तिर्यस्या : ब०। विद्युति ।। श्रण्ड न० अणन्ति संप्रयोग यान्ति अनेन यम-ड टवर्गादित्वे ऽपि डस्य नेत्वम् । पुमोऽङ्गाययवभेदे सुष्क', पक्षिडिम्ब , वीर्य च । श्रण्डज पु० अण्डात् हिम्बात् जायत जन-ड । अण्ङजात पक्षिागा, सर्प,मत्सो, (कांकलास) इति ख्याते ककलासे च । अण्डजातमात्र त्रि० । मृगाभिकस्त - न्तु स्ती ।। अण्डालु पु० अण्ड+भालु । डिम्वविशिष्ट मत्मये। [ममर्थ च | श्रण्डौर पु० अण्डः पुमवयवभेदः अस्यास्तीति अण्ड-ईरन् । पुरु, अत वन्धने इहित् भ्वादि० पर० सक० सेट् । अन्तति । ग्रान्तीत् । अंत वन्धने स्वादि० पर० सक० मेट । अतति । यातीत् ।। अत प्रापणे, सातत्य गतौ च भ्वादि० पर० सक० सेट । अतति । श्रा तीत् । क्त अतितः । अतर पु० तश्यते पाहन्यतेऽम्भसा इति तट जलाघातस्थानं तत्रास्ति 'यस्य ब० । ( छाडरीति) प्रसिझे पालम्बन स्थानमून्य, पर्वताद्युच्च . स्थाने, भूमेरधोभागे च । अंतल न० अस्य भूखण्डस्य तल पृषोदरा इदमोऽत्वम् । सप्तपाताल मध्ये प्रथमखण्ड, भूमेरधोभागे | तलशून्ये त्रि० । अतलस्पर्श त्रि० न तलखाधोभागस्य स्पर्शो यत्र २० । अति गभीरे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy